________________
10
K. R. NORMAN
-- II. TEXT adhuvammi moha-gahanāe / samsārammi dukkha-paurāe kim nāma hojja tam kammam / jenam doggaim na gacchejā (1) vijahıttu puvva-samjoyam / na sineham kahimci kuvvejja asineha sineha-karehim / dosa-paðsehi muccae bhikkhū (2) to nāna-damsaņa-samaggo / nissesā ya savva-Jīvānam tesim vimokkhan'atthāe 1 bhāsaī muni-varo vigaya-moho (3) savvam gantham kalaham ca / vippajahe taha-viham bhikkhu savvesu kāma-jāesu / pāsamāno na lippai tāi (4) bhogāmisa-dosa-visanne / hiya-nissesa-buddhi-voccatthe bāle ya mandie mūdhe 1 bajjhaī macchiya va khelammi (5) duparıccaya ime kāmā / no sujahā adhīra-purisehim aha santi suvvayā sāhū / je tarantı ataram vanī yā vā (6) “samanā mu” egě vayamāṇā / pāna-vaham miyā ayānantā mandā nirayam gacchanti / bālā pāviyāhi ditthihim (7) na hu pāna-vaham anujāne / muccě kayāi savva-dukkhānam eu' āriehim akkhā yam | jehim imo sāhu-dhammo pannatto (8) pāne ya nàivāejjā / se “samīë” tti vuccas tai tão sē pāvayam kammam / nijjāi udagam va thālao (9) jaga-nissiehi bhūehim / tasa-nāmehi thāvarehim ca no tesim ārabhe damdam / manasā vayasa kā yasă ceva (10) suddh' esaņāð naccă nam / tattha thavejja bhikkhu appānam jāyāe ghāsam esejjā / rasa-giddhe na si ya bhikkhāe (11) pantāni ceva sevejjā / sī ya-pimdam purāna-kummāsam adu vakkasam pulāgam vā / javan'attham nisevae manthum (12) je lakkhanam ca suvinam ca / amga-vijjam ca je paumjanti na hu te “samaņā” vuccanti / evam āyāriehım akkhāyam (13) iha-jīviyam aniyametta / pabbhatthā samāhi-joehim te kāma-bhoga-rasa-giddhā / uvavajjantı āsure kāe (14) tatto vr ya uvvattittā / samsāra bahum anuparıyadantı bahu-kamma-leva-littānam / bohi hož sudullahā tesim (15) kasinam pi jo imam loyam / padipunnam dalejja ikkassa teņavi se na samtusse / 22 duppurae ime āyā (16) jahā laho tahā loho / lāhā loho pavaddhaī domāsena kayam kajjam / kodie vi na nitthiyam (17)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org