SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 277 दोषधातुमलाकीर्ण कृमिगंडूपदास्पदम् । रोगभोगिगणैर्जग्धं शरोरं को वदेच्छुचिः ? ॥ ७॥ सुस्वादून्यन्नपानानि क्षीरेक्षु विकृतीरपि । मुक्तानि यत्र विष्टाय तच्छरीरं कथं शुचिः ॥ ८ ॥ विलेपनार्थमासक्तः सुगंधिर्यक्षकर्दमः । मलीभवति यत्राशु क्व शौचं तत्र वर्मणि ? ॥ ९॥ जग्ध्वा सुगंधि तांबूलं मुप्तोनियुत्थितः प्रगे। जुगुप्सते वक्रगंधं यत्र तल्कि वपुः शुचिः ॥ १०॥ स्वतः मुगंधयो गंधधूपपुष्पस्नगादयः। यत्संगाधांति दौर्गध्यं सोऽपि कायः शुचीयते ॥ ११ ॥ अभ्यक्तोऽपि विलितोऽपि, धौतोऽपि घटकोटिमिः । न याति शुचितां कायः शृंडाघट इवाशुचिः॥ १२ ॥ मृज्जालानलवातांशुस्नानः शौचं वदंति ये । गतानुगतिकैस्तैस्तु विहिवं तुषकंडनन् ॥ १३ ॥ तदनेन शरीरेण कार्य मोक्षफलं तपः । क्षाराब्धे रत्नबदीमानमसारात् सारसुद्धरेत् ॥ १४ ॥ 1. Anananta kléśa kallola nilayo bhavasāgarah Tiryagürdhvamadho jantun kşipatyéşa pratikşapam. 2. Ekam nibandhanam tasya kriyaté prânibhi ratin Aśucau krimibhiriva yadatrāpisarsraké. 3. Rasasrigmansamédo's sthimajjasukran travarccasam Açucinām padam kāyaḥ sucitvam tasya takkutaḥ 4. Navasrotasravad. -visra-rasa-nihsyanda-picchale Dehé'pi sauca samkalpo mahamohavijrimbhitam 5. Sukra-s'oņita-sambhûto malaniḥsyanda varddhitaḥ Garbhé jarāyu sanchannah suciḥ kāyaḥ katham bhavét? 5. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.008003
Book TitleShraman Bhagvana Mahavira Part 2 Vibhag 2
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherParimal Publication
Publication Year1989
Total Pages802
LanguageEnglish, Sanskrit
ClassificationBook_English, Biography, History, & Religion
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy