SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ 2 जोगमुवागरण झाणंतरियाए बट्टमाणस्स अनंते अणुत्तरे निव्वाधार निरावरणे कसि sपुण्णे केवलवरनापदंसणे समुत्पन्ने ॥ १२० ॥ तर ण समणे भगवं महावीरे अरहा जाए, जिणे केवली सच्चन्नू सव्वदरिसी सदेवमणुआमुरस्स लोगस्स परिआयं जाणs, पासर, सव्वलोए सव्वजीवाणं आगई गई, हिइ, चरण, उनवार्य, तकं मणी माणसिअं भुक्तं कर्ड परिसेविअं आवीकम्मं रहोकम्मं । अरहा अरइस्स भागी, तं तं कालं मणवयण - कायजोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहर ।। १२१ ।। 120 Tassa nam Bhagavāntassa aṇuttaréņam nāņéņam, aguttaréņam damsaénām, anuttarénam caritté am, aṇuttaréņam ālaénamn, anuttarénām vihārénam, anuttarénam ajjavénam, anuttarénam maddavéņam, aņuttarăé khantié, aņuttarãé muttié a uttaraé guttié, acuttaraé tutthié, anuttarénam saccasamjama-tava-sucariyasovaciya phalam pariivvāna-maggéņam appä am bhavémaņassa duvalasa-samvaccharaim vukkantām, térasamassa samvaccharassa antarā va tamāņassa jẻ sẻ gimhā-am duccé masé cautthé pakkhu Vaisāhasudde tassa pam Vaisaha-suddhassa dasami pakkhéram paiga gaminie chãyãé porisié abhinivittäė, pamāņa pattaé, Suvvaéram divaséņam, Vijayéņam Jambhiyagamassa nayarassa bahiya Ujjuvāluya nalé tire, Véyavattassa ceiyassa a-dūrasāmanté Sāmāgassa gahāvaissa katibakarāṇamsı Salapāyavassa ahé, Godohiyāé ukkudiya -nisijjāé ayavemarassa Chattéṇam bhathéṛam appagaé¬am Hatthu ttarǎhim Nakkhatté:am jogamuvāgaénam jhanantariyāé vattamāņassa ananté, anuttaré, nwvāghaé, nirāvarane kasine padipunné Kevalavara-pāra damsané sammuppanné. 120 121 Taé pam Samané Bhagavam Mahaviré arahā jāé, Jiné, Kévali, Savvannu, Savvadaris: sa-déva ranua surassa logassa pariāyam jāņa păsai savva loé savva jîva; am again, gaim, tihum, cavaṇam, uvavāyam, takkam maņo māņasiam bhuttam kadam pariséviam āvikammam raho-kammam Arahā arahassa bhagi tam tam Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.008003
Book TitleShraman Bhagvana Mahavira Part 2 Vibhag 2
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherParimal Publication
Publication Year1989
Total Pages802
LanguageEnglish, Sanskrit
ClassificationBook_English, Biography, History, & Religion
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy