________________
[ पत्थारपगयं ]
[सुत्तं] छ कप्पस्स पत्थारा पण्णत्ता- तं जहा - पाणाइवायस्स वायं वयमाणे, मुसावायस्स वायं वयमाणे, अदिण्णादाणस्स वायं वयमाणे, अविरइवायं वयमाणे, अपुरिसवायं वयमाणे, दासवायं वयमाणे, इच्चेते छ कप्पस्स पत्थारे पत्थरित्ता सम्मं अप्पडिपूरेमाणे तट्ठाण पत्ते सिया ॥६-२॥ “छ कप्पस्स पत्थारा० " सुत्तं उच्चारेयव्वं । सम्बन्धः
तुहिकरणा संखा, तुल्लहिगारो व वादिओ दोसो । अहवा अयमधिगारो, सा आवत्ती इहं दाणं ॥६१२९॥ “तुल्लहिगारा०” गाहा ।
पत्थरो उ विरचणा, सो जोतिस छंद गणित च्छित्ते । पच्छित्तेण तु पगयं, तस्स तु भेदा बहुविकप्पा ॥६१३०॥ उघातमणुग्घाते, मीसे य पसंगि अप्पसंगी य । आवज्जणदाणाइं, पडुच्च वत्थं दुपक्खे वी ॥६१३१॥
“पत्थारो उ०” [‘“उग्घातमणुग्घाते० " ] गाहाद्वयम् । मीसगं लहुसगं । तवकालेणं एगतरेणं दोहिं वा गुरुगं । एवं गरुयं पि । 'पसंगे' त्ति उच्चारियसरिसं, अभिक्खसेवणाए वा। दुपक्खो—संजयाऽसंजइओ य । 'सम्मं अप्पडिपूरेमाणे' अस्य व्याख्या
जारिसएणऽभिसत्तो, स चाधिकारी ण तस्स ठाणस्स । सम्म अपूरयंतो, पच्चंगिरमप्पणो कुणति ॥ ६१३२॥ "जारिस० गाहा । एष सूत्रार्थः । निर्युक्तिविस्तरः ।
छ च्चेव य पत्थारा, पाणवह मुसे अदत्तदाणे य । अविरतिअपुरिसवाते, दासावातं च वतमाणे ॥६१३३॥ [ नि० ]
" छ च्चेव य० " गाहा । तत्थ पाणाइवाए उदाहरणं
दद्दुर सुणए सप्पे, मूसग पाणातिवादुदाहरणा । एतेसिं पत्थारं वोच्छामि अहाणुपुव्वीए ॥ ६१३४॥