SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ OF THE HINDUS. 259 The occurrence of these impurities is certainly countenanced by the texts, which the sects regard as for the purpose, with various Mantras and gesticulations, and is to be rendered pure by the repetition of different formulas. तदीयं मन्त्रमालिख्य तस्मिन्तामेव पूजयेत् । श्रीचक्रे स्थापयेद्वामे कन्यां भैरववल्लभाम् ॥ मुक्तकेशां वीतलज्जां सर्वाभरणभूषिताम् । आनन्दलीनहृदयां सौन्दर्यातिमनोहराम ॥ शोधयेच्छुद्धिमन्त्रेण सुरानन्दामृताम्बुभिः । Being finally sprinkled over with wine, the act being sanctified by the peculiar Mantra, मन्त्रेणानेन देवेशि कामिनीमभिषिञ्चयेत् ॥ The Sakti is now purified, but if not previously initiated, she is to be further made an adept by the communication of the radical Mantra whispered thrice in her ear, when the object of the ceremony is complete: एवं शोधनमन्त्रास्ते संवर्णिताः पृथग्मया। योनी जपेत्कुमारीणां कौलिकः करमालया ॥ सञ्जप्य दक्षकणे च मूलमन्त्रं त्रिरुच्चरेत् । अदीक्षिता ऽपि देवेशि दीक्षितैव भवेत्तदा ॥ दीक्षितां शोधितो वीरो भवेत्सर्वार्थसिद्धये । The finale is what might be anticipated, but accompanied throughout with Mantras and forms of meditation suggesting notions very foreign to the scene. आनन्दतर्पितां कान्तां वीरः स्वानन्दविग्रहः । रतेन तर्पयेत्तत्र श्रीचक्रे वीरसंसदि ॥ पठन्प्रणवमुद्धृत्य मन्त्रराजं कुलेश्वरि । धर्माधर्महविदीप्त स्वात्मा ऽनो मनसा सुचा ।। सुषुम्णा वर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् । स्वाहान्तं मन्त्रमुच्चार्य जपमूलं स्मरन्परम् ॥ कुर्यान्निधुवनं मन्त्री मन्त्रसिद्धिमवाप्नुयात् । रतान्ते संजपेन्मूलं पठेन्मन्त्रमिदं पुनः ॥ तारद्वयान्तरगतं परमानन्दकारणम् । ओं प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनी स्रुचा । 17*
SR No.007688
Book TitleEssays Lectures on Religion of Hindu Vol 01
Original Sutra AuthorN/A
AuthorH H Wilson
PublisherTrubner and Company London
Publication Year1861
Total Pages480
LanguageEnglish
ClassificationInterfaith & Hinduism
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy