________________
132
EXTRACTS FROM MS$. तत्पट्टे भट्टारकश्रीकुमारसेणि तदानाये अग्रोतकान्वये गोंइलगोत्रे साहुपीथू तद्भार्या सूराही तत्पुत्र पंडित छजमल अध्यात्मकमलकी प्रत्ति लिक्षापितं । लिखितं पंडित सोहिलु ॥
ज्ञानवान् ज्ञानदानेन निर्भयो ऽभयदानतः । अन्नदानात्सुखी नित्यं निर्वाधिर्भेषजाद्भवेत् ।। १ ।।
No. 1396. अनन्तनाथपुजा-गुणचन्द्रः। आ०-श्रीसर्वज्ञं नमस्कृत्य सिद्धं साधूस्त्रिधा पुनः ।
अनंतव्रतमुख्यस्य पूजां कुर्वे यथाक्रमम् ॥ १॥ च-इत्यनंतविधेः पूजां व्यरचद्गुणचंद्रकः ।
लोकसप्तशती पंचसप्तन्यूनां यतीश्वरः ।। १ ॥ संवत्षोडशत्रिंशतैष्यपल के पक्षेवदाते तिथौ पक्षत्यां गुरुवारके पुरुजिनेश्रीशाकमार्गे पुरे । श्रीमद्भुबडवंशपद्मसविता हर्षाख्यदुर्गी वणिक् सोयं कारितवाननंतजिनसत्पूजां वरे वाग्वरे ॥२॥
श्रीमूलसंघे ज्वविघातिनीह प्रद्योतमाने ऽन्यमतानि नेशः । सारस्वतो गच्छ इहैव नंद्याच्छीमदलात्कारगणाभियुक्तः ॥ ३ ॥ श्रीरत्नकीरभगवज्जगतां वरेण्यचारित्ररत्ननिवहस्य बभार भारम् । तहीक्षितो यतिवरो यशकीर्तिकीर्तिचारित्ररंजितजनोदहितासुत्तिः ॥ ४ ॥