SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ No. Name of Work. No. of No. of | No. of | lines on letters Author's name.] leaves. each each in in each page. | line. Age. I Romarks. (12) महाकाव्ये तृतीये पर्वणि श्रीशीतलस्वामिचरितवर्णनोनामाष्टमः सर्ग: समाप्त च तृतीयं पदं॥ श्री संभवप्रभृतितीर्थकृतां तृतीयेष्टानां चरित्रमिह पर्ववरेष्टसर्गे ध्येयं पदस्थमिव वारिरुहेष्टपओनध्यायतो भवति सिद्धिरवश्यमेव ।। १५ शतपदिका-....... महेन्द्रसिंहः | २०० / ७-९ | ५८-६२ ... | संपूर्णम् Begins|| नमः श्रीमदेवगुरुपदपंकजेभ्यः॥ त्रिभुवनगृहप्रदीपःकल्याणनिधिर्भवोदधौ द्वीपः ।। संशीतितिमिरभानुर्जयति श्रीमान् जिनो वीरः ।।१।। पूर्वपक्षशतं कश्चित् सूरिश्चक्रे सदर्पधीः ।। विदधे श्रीधर्मघोषसूरिरुत्तरविस्तरम् ।। २ ॥ |Ends विहरति आसते जीवाभिगमवृत्ती॥ || इतिशाश्वताष्टाहिकाविचारः ||५|| || ११|| शिवमस्तु | अध्यापयितृ-अध्येतृ-व्याख्यातृ-श्रोतृभ्यः | समाप्ताचेयं शतपदिकाभिधाना विषमविषमतरकतिपयविचाराणांप्रभोत्तरपद्धतिारीत||७|| इयं च विक्रमाद्गणरस (रवि) संख्ये वर्षे १२६३ श्रीमदायरक्षितसूरिशिष्याणां श्रीमज्जयसिंहसरीणां पट्टालंकृतिकर्तभिः श्रीधर्मघोषसरिभिविदब्धा ततश्च तामतिगंभीरार्थत्वात् व्युत्पत्रमतीनामेव मुखावबोधां तदितरेषां तु किंचिदायासगम्यामवगम्य ततस्तेषामेव श्रीधर्मघोषनरीणां श्रुतांतेवासिभिरपि तत्पष्टधतिब्धितैः (------) श्रीमहेंद्रसिंहमूरिभिर्विक्रमादुदधिग्रहसूर्यसंख्ये संवत्सरे १२९४ सैव ग्रंथपद्धतिः क्वचिदाधान क्वचिदद्धरणं क्वचित्क्रमविरचनां च
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy