SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 10 MAURYA DYNASTY. ४ तास्मस्तास्मन् प्रकरणे पूतिस्व पणापडातेन तेन शकर (कृतं कुर्वन् आत्मपाण्ड वर्द्धयति परपाषण्डस चो पकरोति ५ त दन्यथा कुर्वन् आत्मपापण्ड क्षिणोति परपापण्डस्य चाप्य पकरोति यो हि कवि दात्मपाण्ड भवति परपापण्या हात ६ सर्व मात्मपाषण्डमरक्या (or मक्तेः ) कि निति आत्मपाषण्डं दीपयाम इति स च पुन स्तथा कुर्वं नात्मपाषण्डं वादतर मुपहन्ति तत्समवाय एवं साधुः ७ किमिति अन्योन्यस्य धर्मेषु शुश्रूरं यं देवानां विछा कि मिति सर्वपाण्डा टुता व स्युः कल्याणागमा च स्युः ८ ये च तत्र तत्र प्रसन्ना स्ते हि वक्तव्याः देवानां मियो न तथा दानं वा पूजां वा मन्यते यथा कीर्तिसारवृद्धिः स्यात् सर्वपापण्डानां बहुता चै तस्मा ९ य थीय धर्ममहामात्या त्यध्यक्ष महामात्या * श्रमात्यभूमिकाचान्ये न निकाया इदञ्चतस्त्र फलं व दामपाण्डवृद्धि अ भवति धर्मस्य च दोपना म्यापुता ११ १२ १३ १३ देव तस्य पशमाने तथा बहुतात्मे ततः पादधुना उम्मेषु कलिकनेषु दी धर्मावाचः यो वा मरणं वा अपवाद का जनस्य तदा चाहानां ( शुश्रूषा मातापित्रोः : शुश्रूरा मित्रसंस्तुतसहायज्ञातीयेषु दास सर्व यत् शातीये व्यसनं प्राप्नोति तत्र सेोपेतेषामुपयातः प्रतिपाति यत्र नास्ति मनुष्याण एकतरस्मिन् पापण्डे न नाम प्रासादः (प्रसाद) गावतर्कः जनन यत् शक्यं वा मितव्ययाः (१) चा पि अटव्यः देवानां प्रियस्यापि पाति सर्वभूतानामवतियमं शर्म चर्या च मार्दवं च यवनराजो (राज)परं च तेन चत्वारो राजानः तुरमायः च अंतक्रानः च मृगः च इत्यं प्रादेशिकेषु सर्वत्र देवानां विवरण धर्मानुशान्त अनुपतिरे पापिति (द्युति) · • विभषः सर्ववः अपि सारदाः सा लम्धा सा प्रीतिः भवति धर्मविजये विजया विजेयं मेनिरे एक विजयः स्यात रेहलौकिका न पारलौकिका च श्वेतोपास्तिः सर्वलोकसुखः परिणामः . १४. १ इयं धर्मलिपि देवानां प्रियेण प्रियदर्शिना राज्ञा लेखिता अस्त्येव २ संक्षिप्तेन अस्ति मध्यमेन अस्ति विस्तृतेन च सर्व सर्वत्र घटितं १ महालोकै विचितं (विदितं बहु च लिखित लेलवियामि चैनं अस्ति च एताव देवा • We have no ground to change ईथीझख to अथाझस्व which = अर्थाध्यक्ष and give good sense The rendering To makes no good sense. † The other reading यावकाणे = यावत्कर्णे. Aho! Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy