SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 6 MAURYA DYNASTY, १४ १ अयं धमलिपि देवानंपियन पिवदसिना राया लेखापिता अस्ति एव २ संखितेन अस्ति मझमेन अस्ति विस्ततेन च सर्व सक्त घटित ३ महाल (लो) केहि विजिता व अस्ति एत ४ पुनपुनंवृतं तसतसे आथसं माधुरिया किंति जनो तथा पटिपजेथ ५) एकदा असा अदाकार 4 असा लिपिकरापराधेन व SANSKRITA TRANSLATION.* 9 १ धम्मलिपानामिषेण २ प्रियदर्शिना राज्ञा लेखिता रह न क २ भी आप हो ४ न च समाजः कर्त्तव्यो बहुकं हि दोष ५ समानेति देवानां प्रियदराजा ६ अस्ति पित्रा कृताः समाजाः साधुमता देवानां ७ ८ देवानांशियस दिन राम्रो रामः पुरा महान (म)म विव ९ दूनि प्राणिसहलाया लभ्यन्त सूपार्थाय १० तद य यदा इयं धम्र्मलिपिलिखितात्रय एव प्रा सूपार्थाय ११ या लभ्येरन् थागी मयूराको मृगः सो ऽपि १२ मृगो न ध्रुव एते त्रयः प्राणाः पश्वा नालप्स्यन्ते २ १ सर्वष निजिते देवानां प्रियस प्रदर्शन राम्र २ तथैव प्रत्यन्तेषु यथा चोडा: पाण्ड्याः सत्यपुत्रः केरलपुत्र आताम्र ३ पण अंतिक सामीप्या ४ राजानः सर्वत्र देवानां प्रिवेग प्रियदर्शिना राम्रा क ५ मनुष्यचिकित्सा पशुचिकित्सा च ओषधाने च यानि मनुष्योपगानि च ३. शुगानि च यत्र न सन्ति सर्वदारितानि न एवं फार ७ मूल्य फलानि च यत्र यत्र न सन्ति सर्वत्र हारितानि च द्रोपण कारित ८ पथिषु कूपा व खानिता वृक्षाणा व रोपणं कारितं परिभोगाय पशु मनुष्याणाम् These edicts have been rendered into Sanskrita by Pandita Gattulalaji, a Scholar and Linguist of great Indian fame. Aho! Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy