SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ VAURYA DYNASTY. ३ तेन सा धंम(धम्म)याता एत यं होति बह्मणसमणानं दसणंच दानेच थैरानं दसणंच ४ हिरणपटिविधानोच जानपदसच जनस दसनं धमा(धम्मा)नुसस्टिच धम(म्म)परिपुछाच ५ तदोपया (छा)एसा भुय रति भवता देवानं पियस पियदसिनो राजो भागे अंग्रे १ देवानंपियो पियदसि राजा एवं आह अस्ति जनो उचायचं मंगलं करोते आबाथेसु वा २ आवाहविवाहेसु वा पुतलाभेसु वा पवासम्हि, वा एतम्हिच अअम्हिच जनो उचावच मंगलं करोते ३ एत तु महाडा(दा)यो पहुकंच बहुविधंच टुदंच निरथंच मंगलं करोते त कतव्यमेव तुमंगलं अपफलं तु खो ४ एतारसं मंगलं अयं तु महाफले मंगले य धम मंगले तत दासभतकाम्हि सम्यपाति(संपतिपति) गुरून अप चिति साधु ५ पाणेसु समये साधु बझणसमणानं साधुदानं एतच अमेय एतारिख धम मंगलं नाम त वितव्यं पिताव (वा) ६ पुतेन वा भाता वा स्वामिकेन वा इदं साधु इदं कतव्यं मंगलं आव तस अथस निस्टानाय अस्तिच पावुत्तं ७ साधुदन इति न तु एताारसं अस्ति दानं वा अनगो व यारिसं धमदानं व धमनुगहो व त तु खो मितेन व मुहदयन ८ आतिकेन व सहायन व ओरादितव्यं तम्हितम्हि पकराणे इदं कचं इदं साधु इति इमिनो संक' ' : ९ स्वर्ग आराधेतु इति काच इमिनि कतव्यतरं यथा स्वगाराधी १ देवानंपियो पियदावि राजा यसो व किति वन महायावहा मनवे अशत तदाप्सनो दीपायच में जनो २ धमसुसुसा सुसूसतां धमवुतंच अनुविधियतां एतकाय देवाने पियो पियदसि राजा यसो व किति व इछति ३ य तु किचि पराकमते देवान पियदसि राजा त सर्व पारविकाय किति सकले अपपरिसवे अस एस तु परिसवे य अपुत्रं ४ दुकरं तु खो एतं धुदकेन व जनेन उसंटेन व अनत अगेन पराकमेन सब परिचजिता एत तु खो उसं टेन दुकरं ११ १ देवानंपियो पियदसि राजा एवं आह नास्ति एतारितं दानं यारिसं धमदानं धमसंस्तवो वा धमसविभागो वा धंमसंबधो वा २ तत इदं भवति दास भतकांम्ह सम्यपातिपति (संपतिपति)मातरि पितरि साधु सुसुसा मितसंस्तुत जाति कानं बझणसमणानं साधुदानं ३ पाणानं अनारंभो साधु एत वतव्यं पिता व पुतेन व भाता व मितसंस्तुत जातिकेन व आवपटोवेसियेदि. इदं साधु इदं कतव्य ४ सो ताथा कर इलोकसच आराहोति यरतच अंनतं पहनं भवति तेन भमदानेन Ahol Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy