SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ SOLANKI DYNASTY. १७ २६ गुरुयों यशः कीर्तिवंशीनिधि तदहं पूजां यः करोति निकाल २७ काममणीयमानः श्रीसांगण: प्रगुणपुष्पकृतावतारः तारेशसनिमयशोविनया १८ समा निःशेषकरूपनाशनमः १८ पुरजन्मा जयताख्यो विचितएनसः पक्षः ॥ शुभमार्गचारी जिनभूमौ वनुं च कल्पतरुः २९ हानी महाभच्यी जिनपूजापरायणः । पात्रदानानुतेनैव क्षालितं वसुधाव १९१ अपरं च अनागमन्मालवदेशतोऽमी संपादलसाद निकूटात् आमानुजेनैव समं हि साधुः शांभवो विदितोऽनः २१ मधु धन्यो धरियां धरणीचरोऽपि श्रीसंपन २० मुनिमानमा राहद दस २२ साधूनामन्यो भूपवेश्म सर्वदा राजकार्यविधी दो जिनश्रीस्कंधधारकः ३३ नवेषेण धम्मोंयं धामानामा स्वयं भुवि सुतोत्तमो विनीतोऽस्य जिनचितामगिप्रभुः २१२४ नाम्ना नमोपतिराचिपमाननीयः साधुः सुभक्तः सुहृदः प्रसिद्ध नोकितः साधुमदात्कदापि पोदानशी ड: शुभसौं (शौं) ङनामा ३५ बेहडोऽपि सुधस्थः साधुः सोमश्च सौम्यधीः दानमंडनसौभाग्य....... २२ कः सतां मतः २६ अजयदेव हमको वने तदनुतहरिः कुशलो जी अनुजपूनहरिहरिविक्रमः सुश ननामइहापि परिभूतः ३७ बाचणनामदेवो दो विदा लेतर साधुः सना २१ पुरंदो जिनपूजनोचतो रानोपि रामभावनारत ३८ छाजुः सुधीः परितमानमर्दनः साधुः सदा दानरतभ जैनः एते जिनाम्यर्श्वनपात्रभक्ताः श्रीपार्श्वनाथस्य विलोक्यपूजां ३९ संभूय सर्वैर्विधित्सु २४ भव्यपूजाविधानाय विवेकदक्षैः श्रीधर्म्मयुद्ध: प्रभवाय शश्वत्कीत्तिस्थितिः सुस्थित महद्भिः ४० । वस्त्र संदतथाकुष्ठमुरुम तीसर्टकर्मनासयमा प्रति ४१ को इन्मस्था २७ २५ मालतीलघुवस्तुतः गुडकंबलतैलाद्यतंगडादिवृत्रं प्रति ४२ श्रीपार्श्वनाथचैत्येऽस्मिन् द्रमार्द्ध स्थितके कृतं भव्यलोकस्य कामानां चितामणिफलप्रदे ४३ संवत १३५२ वर्षे श्रीविक्रमसमतीतवर्षेषु २६ त्रिशता समं द्विपंचाशद्विनैरेवं कालेऽस्मिन् रोपित ४४ यावतिष्ठति सर्वशाः शाश्वतप्रतिमामयाः तानचादिने भव्याः स्थितके भाव मंगल ४५ श्रीमान् सारंगदेवः पुरवरमहितः स्तंवतीय सुटीनं याच जिनानाममनुरुकुल आवादानन्याः नानावेजाचनायाः सुकृतपषपुषो मोचनामाहराम्हदेवो राजादिदेवो जिनभवनविधौ मुख्यतां ये गतास्ते ॥ ४६ भाषाढ्यो भावभूपस्व २८ जनपरित भोजदेवोपि दाता जैसे धर्मेऽनुरक्ताः श्रुतिनुसहिताः सान्हरनी वदान्यौ जन्येकेऽपि संतः स्थितहि सदा पालयत्यत्र पुतस्तेषु पार्थो विदधतुविपुलां हिलता उसमैन उत्कीर्णा सूत्र पाल्य तेन २९ वीं तामहाश्रीः ४७ छ ६४ प्रशस्तिरियं * TRANSLATION. 1. the god that destroys obstacles. * produced from 2. Let go from a pile of stones, by the destroyer of rogues of the fire of Vajra * * wealth to you. * ... 229 Aho! Shrutgyanam ** www CLI 3. I bow to Plrivanatha Jina, the eternal Blivate (who is) praised by the God of Love, and who conquered hordes of enemies, simply by indifference.
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy