SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 206 TRANSLITERATION. १ ॐ नमः शिवाय भूर्भुवःस्वश्वरं देवं वंदे पीठं पिनाकिनं स्मरति श्रेयसे यस्तं .............. teen... ******** पुरा २ विराजितमहाराजाधिराजपरमभट्टारकपरमेश्वरनिभुविक्रम (ग) रणांगण विनिजित पार्वतीपतिवरलब्धप्रौढप्रतापश्रीकुमारपालदेवकल्याणविजयराज्ये ३ वे स्पे वर्तमाने श्रीशंभुप्रसादावासवच्छपूरनपुरचतुराशिकार्या महाराज भूपालश्रीरामपालदेवान्महासनं प्रासनपाटदेव श्री महाराणी श्रीगिरिजादेवी संसारस्यासारतां ४. विचित्य प्राणिनामभयदानं महादानं मत्वा अत्र नगरनिवासी (सि) समस्तस्थाना (न) पतिब्राह्मणान् समस्ताचा र्यान् समस्तमहाजनान् बोलिकान् महती (ति) कृती (ति)नः संबोध्य संविदितं शासनं संप्रयुजात SOLANKI DYNASTY. यथा अद्यअ ५ मावास्यापर्वणि प्राणिनामभयदानशासनं प्रदत्तं स्या (स्ना) त्या देवपितृमनुष्यान् केन संतर्प्य वारावार पूर्देवतां मस्व (सा) ऐहिकपारत्रिकफलमंगीकृत्य प्रेत्य यशोभिवृद्धये जीवस्य अमारिदानं ६ माते माझे एकादश्यां चतुर्दश्यां अमावास्या (द) उभवो (:) पथे(पशमी) विष भूराहायासनोदपूर्व स्वित्परंपराभिः प्रदतं अस्मदीयभुवि भोक्ता महामात्यः सांधिविग्रहिकमतीत स्वपुरोहितप्रभृति ७ समस्त कुराणां तथासर्वान् संयोधयत्यस्तपः संविदितं ... ..... कारापनाय (करणाय) ..... ८ महाजनानां पणेन लिख्यते राना समय निग्रहणीयः धुला शासनमिदमाचंद्रा यावत् पालनीय उक्तं न यथाभ्यासेन बहुभिर्वसुधा भुक्ता राजनिः रागरादिभिः यस्य यस्य यदा भूमी तप तप तदा फलं सर्वानित्यं भाविनः ९पाधिद्रान् भूयो भूयो वाचते रामचंद्रः सामान्यो धर्म (से) पाणां काले काले पालनायो भवद्भिः सत्य धन्यः कोपि भविष्यति तस्याहं करसंलग्न न लोप्पं मम शासनं अमावास्यां पुण्यतिथि भांडमजा (ज्वा)लनं च (पौर्विकैः) कुंभकारैश्व नो कार्ये ........ समस्तराजा * १० तासु तिथिष्ववज्ञाविभयः प्राणिवधं कुरुते तस्य शिक्षापनांदद्मि द्र४चत्वारि नडूलपुरवासी प्राग्वाटवंशज : शुभंकराभिधानः सुधाकः साधार्मिकः तत्सुतौ इह हि मोनी जातो पूर्विगसालिमी (वाभ्यां कृपा ( प ) प्राणिनामर्थे विशय शासनं ११ oo सहरत श्रीपूनपासदेवल लिखितमिदं पारि०लक्ष्मीभरत जसपालेन प्रमाणमिति ॥ ***** TRANSLATION. Hail! Bow to Siva, who is (called) Pithapintka, and who moves in the three worlds (called) Bhur, Bhuvar, and Svar, and is remembered by people for welfare During the beneficent and successful * * * * reign of Raj Sri Kumarpaladeva, who looked splendid being surrounded by all the kings, who is the lord of great lords, who is the greatest of all warriors, who is the most powerful, who has been victorious in battles by his own arms* *, and who is very illustrious by the favour of Sankara, lord of Parvati, Sri Punapakshadeva, who had acquired through the favour of Maharaja Bhopal Sri Rayapaladeva a throne in the territory of Ratau * * * * * Aho! Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy