SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 194 SOLANKI DYNASTY, TRANSLITERATION. PLATE 1. १ विक्रम संवत् १०८६ कार्तिक शुदि १४ अद्येह श्रीमदणहिल २ पाटके समस्तराजावलीविराजितमहाराजाधिराजश्रीभी ३ मदेवः स्वभुज्यमानकच्छमंडलांतःपातिषडहडिकाद्वादश ४ के मसूरमामे समस्तराजपुरुषान् ब्राहाणोत्तरांस्तन्निवा ५ सिजनपदांश्च बोधयत्यस्तु वः संविदितं यथा अद्यकातिहै कीपर्वणि भगवंतं भवानीपतिमभ्यर्च्य कच्छमंडलमध्यष७ तिनवणीसकस्थानविनिर्गताय आचार्यमंगलशिवसुता ८ य भट्टारकआजपालाय सहिरण्यभामः सदंडदसा(शा)पराध: ९ सर्वादायसमेत उपरिलिखितमसूरग्रामः शासनेनोद१. कपर्वमस्माभिः दत्तो यस्य पूर्वस्यां दिशिघडहडिकापा११ मो दावमास्य, पंकयिकायामः पाश्रमायां धरवडिकाग्राम१२ उत्तरस्यां डाऊरिकाग्राम इति चतुराघाटोप PLATE 10 १ लक्षितं मसरमामं मत्वा तन्निवासिभियधा दीय २ मानभागभागादि सई संबंदा आशाश्रवण ३ विधेयैर्भूत्वा()त्वाऽस्मै आजपालाय समुपनेतन्यं सामा ४ न्यं चैतत्पुण्यफल बुध्वाऽस्मद्वंशजैरापि भाविभो ५ क(क्त)भिरस्म(त् प्रदत्तधर्मदायोयमनुमंतव्यः पाल ६ नीयश्च उक्तंच भगवता व्यासेन षष्टि(ष्टी)वर्षसहस्राणि ७ स्वर्जे (ग) तिष्टति भूमिदः आच्छेत्ता चानुमंता च तान्येव ८ वनरकं बसेत् लिखितमिदं कायस्छ(स्थ)कांचनसुते(न) ९ वटेश्वरेण दूतकोऽत्र महासन्धिविग्राहकश्रीचंड१. शर्मा इति मंगलं महाश्रीः श्रीभीमदेवस्यु(स्य भीम)दे (वे) ११ स्वरजीस्थापी(पितः TRANSLATION, To-day on the 14th of Kartika Suklapaksha in the year of Vikrama Samvat 1086 Mabârâjadhiraja Sri Bhimadeva, adorned with the attendance of all the kings at the beautiful Anahilapatana, orders all his subjects and royal personages together with the Brahmanas, at the village of Masura, one of the twelve villages of Gadabadi, &c., situated in his own territory of Kachchha Mandala, that they should bear in mind that the above-mentioned village of Masura with its cash revenues, fines and revenues arising from the commission of ten kinds of crimes has been granted by me with a right of perpetual enjoyment and with due Sankalpa after worshipping god Siva on this day, the full moon day of together Galabadi, &o- mind that the above from the top Ahol Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy