SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ SOLANKI DYNASTY. 175 ९ मितेज:पुंजः सोयं राजते मंत्रिराजः दुर्वृत्तानां शंकनीयः कनीयानस्य भ्राता विश्वविभ्रांतकीर्त्तिः १५ तेजः पाछत्य वियो का स्वरूपं निरूपयेत् स्थितं जनश्वसूत्रं यदीयोदरदरे १६ जामासा १० वनदेवीसोगानुकाख्याः पदमलदेवी ने कमादिमाः सह सौंदर्यः १० एतेऽवराजपुषादक्षरभारत एव चचारः किल पुनरवनाकोदरपासलोमेन १८ अनुजन्मना समेतस्तेजः पा ११ ले पालो मदयति कल्प न हृदयं मधुमास मानेनेव १९ पंथानमेको न कदापिगच्छेदिति स्मृतिप्रोमिव स्मरंतो सहोदरौ दुरमोहरे संभूय पनि ती मी २० इदं सदा सो १२ दरो युगंयुगस्यादयुगी ( युगेन येन कृतं कृतस्यागमनं युगस्य २१ मुक्काम शरीरं सोदरयोः सुचिरमेतयोरस्तु मुक्तामयं किल महीवलयमिदं भाति यत्कर्त्या २२ पा १२ कत्पत्तिनिमित्त पाणी तयोस्तथाप्येकः वामोदनवोनं तु खोदरयोः कोऽपि दक्षिणयोः ॥२३ धर्मस्थानांकितामूर्वी सर्वतः कुर्वतामुना दत्तः पादो बलाधुयुगलेन कलेर्गले २४ इतचौलुक्यवीरा १४ गां वंशे शाखाविशेषक: अपराज इति ख्यातो जातस्तवामयः पुमान् २५ तस्मादनंतरमनंतरितप्रतापः प्रापक्षित तरिपुणप्रसाद स्वर्गापगाजललचितशंखशुभ्रा बभ्राम यस लवणान्धिमतीत्य कीर्त्तिः १५ २६सुतस्तस्मादासीद्दशरथ ककुत्स्थप्रतिकृतेः प्रतिश्मापालानां कवलितबलो वीरधवल यशः पूरे यस्य प्रसरतिरदिशांतममसामसाच्चीनां भग्नानिमरणकळायां कुशलता २७ बोलुक्यः कृत १६ जपान जपं यः कर्णेपि चकार न मलपतामुद्दिश्य यौ मंत्रिणी आभ्यामभ्युदयातिरेकरुचिरं राज्यं स्वभ सुकृतं धाहाना निवडा घटाः करटिनां पदाथ सोचाइ २८ तेन मंत्री जानू ना त्र ( अ ) १७ भुर्भुजद्वयेनेव सुखमाश्लिष्यति श्रियं २९ इतश्च गौरीवरस्व ( श्व) सुरभूधरससंभवोयमस्त्यर्बुदः ककुदमद्विकदंमंदाकिनी धनवडे दधदुत्तमांगे यः श्वालकः शशिभूतोऽनिनयं करोति १० कचिदिह रितीन १८ वयमाणस्य रामाः प्रसरति रतिरंतमक्षमाकांक्षतोऽपि क्वचन मुनिभिरय पश्यतस्तीर्थवीर्थी भवति भवविधीरधरात्मनोऽपि ३१ श्रेयः शिष्टहोम (तमुक्कुंडान्मृदंडात्मजप्रयोताचिकदेहदीधितिभ १९ कोप्यावर या परमारविरशिकं स व्याजहार श्रुतेराधार: परमार इत्यवर्धन राजामात स्वात्ययः ३२ श्रीधूमराजः प्रथमं वभूव भूवासवस्त नरेंद्र भूमीत यः कृतवानमिहान् र (५) शयोच्छे २० दनवेदनासु २३ बंधुकधुवभटादयस्ततस्ते रिपुद्विपघटाजितेोभवत् यत्कुलेऽजनि जगन्मनोरमो रामदेव इति कामदेव २४ रो: फेदरवर्तिकीर्तिलहरीलिप्तामृतांशु द्युतेरप्रद्युम्नवशोदशोपवल २१ त्यासीत्तनूजस्ततः यश्चौलुक्यकुमारपालनृपतिप्रत्यर्थिभायागतं मात्रासत्वसमं च मालषपति बल्लालमाब्धवान् ३५ शत्रुश्रेणीगलनिदलमोद्रिविंशधारी धारावर्षः रामजानि सुतस्तस्य विश्वप्रास्यः ॥ कोचाकांतेप्य २२ धनवसुधानिश्चले यत्र नाता व्योतनेत्रोत्पलजलकणा: कौकणाधीशपन्यः ६६ सोयं पुनर्दाशरथिः पृथिव्यामव्याहतोजाः स्फुटमुण्डसम मारीचनेरादिनयोऽधुनापि (स्व) राज्यमव्यममतिः करोति ३७ साम २३ तसिद्दसमितिक्षितिविक्षतौजाः श्रीगुर्जरक्षितिपरक्षणदक्षिणाभिः प्रल्हादनस्तदनुजो दनुजोत्तमारिचारिभ्रमत्र पुनरण्यचकार २८ देवीसरोजाना कि कामप्रदा कि सुरसौरभेयी प्रल्हादनाकारधरा २४ धरायामायातवत्येष न निश्चयो मे ३९ धारावसुतोयं जयति श्रीसोमसिंहदेवो यः पितृतः शौर्य विद्यां पितृव्यकाद्दानमुभयतो जगृहे ४० मुक्ता (क्ता) विप्रकरानरातिनिकरानिर्जित्य तत्किंचन प्रापत्संप्रति सोम २५ सिंहनृपतिः सोमप्रकाशं यशः येनोवतमुज्वलं रचयता प्युनाम्यतामीप्या सर्वेषामिह विद्विषां न हि मु खान्मालिन्यमुन्मूलितं ४१ वसुदेवस्येव सुतः श्रीकृष्णः कृष्णराजदेवोस्य मात्राधिकप्रतापो यशोह Aho! Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy