SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ SURYA DYNASTY, 141 ५ कलिकालगौतमावतारः समस्तभवि ६ कजनमोऽबुजविवोधनकदिन ७ करः । सकललब्धिविश्रामः युगप्रधानः । ८ जितानेकबादीश्वरदः । प्रणतानेकनर ९ नायक: मुकुटकोटि (घ)ष्टपादारविदः । श्री १० सूर्य इव महाप्रसादः चतुःषष्टिसुरेंद्रसं ११ गीयमानसाधुवादः। श्रीपंडेरकीयग १२ णबुधावतंमः । सुभद्राकृक्षिसरोवररा १३. जहंसः यशोवीरसाधुकुलांबरनभोम १४ णिः सकलचारित्रिचक्रवर्तिवऋचूडाम १५ णि: म०प्रभुश्रीयशोभद्रसूरयः । तत्प १६ हे श्रीचाहुमानवंशशृंगारः । लब्धसम १७ स्तनिरवविद्याजलधिपारः श्रीबद । १८ रादेवीदत्तगुरुपदप्रसादः । स्वविमलक १९ लप्रबोधनकप्राप्तपरमयशोवादः । भ २० .श्रीशालिसरिः त. श्रीसुमतिसरिः । २१ त० श्रीशांतिमूरिः त. श्रीईश्वरसूरिः । ए २२ वं यथाक्रममनेकगुणमणिगणरो २३ हणगिरीणां महासूरीणां वंशे पुनः २४ श्रीशालिसूरिः त० श्रीमतिसूरिः २५ तत्पद्यालंकारहारभ० श्रीशांतिसूरि २६ वराणां सपरिकराणां विजयराज्ये ।। २७ अथेह श्रीमेदपाटदेशे। श्री २८ सूर्यवंशीयमहाराजाधिराजश्री २९ सि( शिलादित्यवंशे श्रीगुहिदत्तराउल ३. श्रीबप्याक श्रीखुमाणादिमहारा ३१ जान्वये । राणाहमीरश्रीषे(खेत ३२ सिंहश्रीलखमसिंहपुत्रश्रीमो ३३ कलमृगांकवंशोद्योतकारकप्रता ३४ पमाडावतार | आसमुद्रमहीम ३५ डलाखंडल | अतुलमहाबलराणा ३६ श्रीकुंभकर्णपुत्रराणाश्रीरायमल्ल ३७ विजयमानप्राज्यराज्ये । तस्पुत्रम ३८ हाकुमारश्रीपृथ्वीराजानुशासना ३९ त् । श्रीऊकेशवंशे रायजडारीगोत्रे ४० राउलीलाप(ख)गपुत्रमं०दृदवशे ४१ म मयूरसुत म.सादूलः । तस्पुत्रा Ahol Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy