SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 114 SURYA DYNASTY. TRANSLITERATION. १ स्वस्ति श्रीचतुरमुखाजिनयुगादीश्वराय नमः ॥ २ श्रीमद्विकमतः १४९६ संख्यवर्षे श्रीमेदपाटराजाधिरा३ जश्री बप्प १ श्री गुहिल २ भोज ३ शील ४ कालभोज ४ ५ भर्तृभट ६ सिंह ७ महायक ८ राशीसुत युतस्वसुव ५ णतुलातोलक श्री खुम्माण ९ श्रीमदलङ्क १० नरवाह न ११ शक्तिकुमार १२ शुचिव १३ कीर्तिवर्म १४ योगराज ७ १५ वैरट १६ वंशपाल १७ वैरीसिंह १८ वीरसिंह १९ श्री अरी ८ सिंह २. चोडसिंह २१ विक्रमासिंह २२ रणसिंह २३ खेमसिंह ९२४ सामंतसिंह २५ कुमारसिंह २६ मथनासह २७ पद्मसिंह १. २८ जैत्रसिंह २९ तेजस्वीसिंह ३. समरसिंह ३१ चाहुमा ११ न श्री कीतुकनृप श्री अल्लाबदीनसरत्राणजैत्र बप्प १२ वश्य श्री भुवनसिंह ३२ मत श्री जयसिंह मालवेश १३ गोगादेवजेत्र लक्ष्मासिंह ३४ पुत्र श्री अजयसिंह १४ ३५ भ्रातृ श्री अरिसिंह ३६ श्रीहम्मीर ३७ श्री खेतसिंह ३८ १५ श्री लक्षाद्वयनरेंद्र ३९ नंदनसुवर्णतुलादिदानपुण्य १६ परोपकारादिसारगुणसुरद्रुमविश्रामनंदन श्रीमोकल १७ महीपति ४. कुलकाननपंचाननस्य विषमतमाऽभंगसारंग १८ पुरनागपुरगागरणनराणकाऽजयमेरुमंडोरमंडलकरबुदी १९ खादृचाटसूजानादिनानामहादुर्गलीलामात्रग्रहणप्रमाणि २. तजितकाशित्वाभिमानस्य निजभुजोजितसमुपार्जितानेकभ २१ गजेंद्रस्य म्लेच्छमहीपालव्यालचक्रवालविदलनविहंगमें २२ द्रस्य प्रचंडदोर्दडखंडिताभिनिवेशनानादेशनरेशभालमा २३ लालालितपादारविदस्य अस्खलितललितलक्ष्मीविला२४ सगोविंदस्य कुनयगहनदहनदवानलायमान (ता) २५ पपलायमानसकलबलूलप्रतिकूलश्मापश्वापदबंदस्य २६ प्रबलपराक्रमाक्रांतदिल्लीमंडलगुर्जरत्रासुरत्राणदत्तातप २७ अप्रथितहिंदुसुरत्राणविरुदस्य सुवर्णसत्रागारस्य षट्दर्श २८ नवमीधारस्य चतुरंगवाहिनीवाहिनीपारावारस्य कीर्तिधर्मप्र २९ जापालनसत्यादिगुणक्रियमाणश्रीरामयुधिष्ठिरादिनरेश्वरानुका ३. रस्य राणाश्रीकुंभकर्णसर्बोवीपतिसार्वभौमस्य ४१ विजय ३१ मानराज्ये तस्य प्रसादपात्रेण विनयविवेकधैयौदार्यशुभकर्म ३२ निर्मलशीलाबद्भुतगुणमणिमयाभरणभासुरगात्रेण श्रीमदहम्मद १३ सुरत्राणदत्तपुरमाणसाधुश्रीगुणराजसंघपतिसाहचर्यकृताश्च ३४ र्यकारिदेवालयाद्याडंबरपुर:सरश्रीशर्बुजयादितिर्थयात्रेण अजा ३५ इरिपिंडरवाटकसालेरादिबहुस्थानवीनजैनविहारजीर्णोद्धार Ahol Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy