SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ SURYA DYNASTY. 68 २ मयूरसमुद्रौ || ३ || यसन्तरागानगर सभूषणी reverent च। रिधिः प्रमाता पि त्रिविक्रम मन्दिपति नामः || ४ || भियनादित्यो लम्वादित्याः अम्मुल संगमनीरसजोजाः श्रवणाविकभाकम्मोह: (हाः) | (५) मा वासुदेव टका: यच्चक्याद्या दे ३ श्री तथा वणिग्देवराजश्च ॥ ( ६ ) प्रतीहारयशः पुष्पो द्रहासोथराहटः । धर्म्मः काष्टिक साहारः श्रीषरोटा | (७) हूप कृपुरायोन्यः सर्वदेव गोष्टिकः । कफलमायतनं देव ममात्ये मम्मटे सति । (८) पुण्यप्रबन्धपरिपाकिम (परिपक्रम) की त्तयोमी संसारसागरमसारमिमं गभीरं । बुध्वाद्रिराजशिखरोत्थमचीकरंत पोतायमानमि ४ दमायतनंमुरारेः ॥ ( ९ ) कर्णाटमध्यापयोद्भवलाय्टका अन्येपिकेचिदिये वणिजोविशन्ति । तैः कल्पि मधुरिपोः प्रतिपूजनादानंन निदधिव्यविचारणीयम् ॥ (१०) उम्ममेकरी दारू पकद्वयं । द्रम्मार्धविंशकं शृंगी लाटहेतुलाढकी || ( ११ ) एकादशी शुक्लदिनेऽखिलायः कन्दूद्भुतांस्या टिकापणस्य । यूतंभराणामि ५)पलं च पापणे ॥ (१२) रपनीनां गते माझे रूपको चतुःसरं प्रय मालि कानां च दानमेतदिह स्फुटं ॥ (१३) कार्तिकसितपंचम्यामग्रटनाम्ना सुसूत्रधारेण । प्रारब्धदेवगृहं कालेपपे ॥ (१४) दशदिग्विकमकाले वैशाले शुद्धतमीदिवसे । हरिरिह नितो तो वराहेण । (१५) तथा निरूपियापार ६ लेखितारौ च कायस्था पालवेलकमकी || (१६) गोपप्रभासमहिधरनारायण भट्टसर्वदेवाद्याः । अम्मकसहिताः सबै निश्चितहि गोटिका होते ॥ (१०) (पति): TRANSLATION. OM ! May the arms of Harij(Vishnu), black as the waters of the daughter of Kalinda (Yamunk) and having the waves of the hairs shaking and bristling by their coming in close contact with the body of Padunk (Lakshmi) protect you. queen known by the name of Mahi-Lakshuml; also her son Allata, the lord of the earth; his son called Naravihans, with Gundala, Sodlaka, Siddha and Siluka; Durllabhraja, the minister of penee and war; Sadudeva, with Mitrideva; also the famous Mayors and Samudra (who were) appointed by Allata and Achchhapatala; Vasaptarija, Dujja and Nagarudra Mivasha and Naraka with Bhavana Rishi Pramata; Guhin, and Garga; Trivikrama, Vandipati, and Naga; Rudraditya, the chict of anodieal men Vajraja Linvaditya and Chhamma Ammula, Singama, Viraas and jojaj Vairavana, Avika and Bhaktimmohn, Sangama, Vellaka and Nagap Jajjelaka, Vasudeva and Dunvajaks, headed by Yachchakya; so Devarlja, the local merchant Yasahpushpe, Prattatre Rusdrahisa and Rabajat Dharmma Kishikasihira; Seldhara, and Vanriti; Ilona and also Krishurija, also Sarva ; * Pratihâra, literally, a door-keeper; perhaps also the name of a clan of Rajputs who are now Padbiára. † Also the name of a clan of Rajputs. Aho! Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy