SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 64 VALABHI DYNASTY. TRANSLITERATION. PLATE I. १ ॐ स्वस्त(स्ति) वलभ(भी) तः प्रसभमगतामित्राणां मैत्रकाणामतुलबलसम्पन्न मण्डलाभोगसंसक्त प्रहार शतलब्ध २ प्रतापातापोपनतदानमानाजेवोपाजिसानुरागादनुरक्त मील मृत्यश्रेणीवलावातराज्यश्रियः परममाहे ३ श्वरश्रीभट्टाकादव्यवछिन्नराजवँशान्मातृपितृचरणारविन्दप्रणतिप्रविधाता शेषकस्मपः शैशवात्प्रभृति द्विती ४ याहुरेव सनदपरगजघटास्फोटनप्रकाशितसत्त्व निकषः तत्प्रभावप्रणतारातिचूडारप्रभासंसक्तपा ५ दनख [र] रिमसंहतिः सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरज्ज (ज) नान्वर्थराजशब्दो रू. पकान्तिस्थैर्यगा ६ [[भी] युद्धिसंपद्भिः स्मरशशाङ्काद्विराजोदधित्रिदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया तू ७ णवदपास्ताशेषस्वकाय्र्यफल: प्रार्थनाधिकार्थप्रदानानन्दिता वेद्वत्सुहृत्प्रणायहृदय: पादचारीव सकलभु ८ वन (म) ण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनस (न) यूखसन्तानविनिसृत जान्हवी ९ जलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहलोपजीव्यमानऩम्पद्रूपलोभादिवाश्रितः सरभसमागामिक १० (ग्र्गुणै) स्सहजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता धम्मंदायाना ११ मपाकर्ता जोपघातकारिणा मुपलवानां दर्शयिता श्रीसरस्वत्वोरेकाधिवासस्य संहतारातिपक्षलक्ष्मीप १२ रिभोगदक्षविक्रम विक्रमोपसंप्राविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातः १३ सकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसनप्रदिकांडलः समरशतविजयशो भासनाथ मण्डलाम १४ द्युतिभासुरतरांसपीठादू (व्यू) ढगुरुमनोरथमहाभारः सर्व्वविद्यापरावरविभागाधिगमविमलमतिरपि १५ सर्वतस्सुभाषितलवेनापि सुखोपपादनीयपरितोष: सम ( अ ) लोकागाधगाम्भीय्यैहृदयोपि सुचरितातिशय ... १६ सुव्यक्तपरमकल्याणस्वभाव: खिलीभूत (त) युगनृपतिपथविशेोधनाधिगतो दग्रकीत्तिर्द्धर्मानुपरोधों १७ ज्ज्वलतरीकृतार्थसुखसम्पदुपसेवानिरूढ धर्म्मादित्याद्वतीयनामा परममाहेश्वरः श्रीशीलादित्यत्तस्यानुजः १८ तत्पादानुध्यातः स्वयमुपेन्द्र गुरुणेन गुरुणात्यादरवता समभिलषणीयामपिराजलक्ष्मी स्कंधासक्तां १९ मभद्र इव धूर्थ्यस्तदाज्ञा सम्पादनैकरस तयैत्रोद्वहन् खेदसुखरतिभ्यामनायासितसत्वसम्पत्तिः प्रभावसम्प २० द्वशीकृतनृपतिशतशिरोरत्नच्छायोपगूढपादपीठोपि परावज्ञाभिमानरसानालिङ्गितमनोवृत्तिः प्रणतिमे २१ कां परित्यज्यप्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रति (त्रि ) योपायः कृत निखिलभुवनामोदविमलगु २२ सैहतिः प्रभवित्रटितसकलकलिविलसितगतिर्भीचजनाधिरोहिभिरशेषैर्दोषैरनामृष्टात्युन्न (त) हृदयः प्रख्यात २३ पौरुषास्त्रकौशलातिशय गणतिथ (तीर्थ) विपक्षक्षितिपतिलक्ष्मीस्वयंग्रहप्रकाशितप्रवीरपुरुषप्रथम संख्याधिग २४ मः परममाहेश्वरः श्रीखरग्रहस्तस्य तनवस्तत्पादानुध्यातः सकलाविद्या गर्भाविहितनिखिलविद्वज्जन २५ मनः परितोषातिशयः सत्वसम्पदा त्यागदाय्र्येण च विगतानुसन्धानाश ( स ) माहितारातिपक्षमनो २६ (र) थाक्षभङ्गः सम्य (गुप) लक्षितानेकशास्त्रकलालोक चरितगबरविभागोपिपरमभद्रम् (कृ) ति २७ (कृ) (त्रि) मप्रश्रयाचिनयशोभात्रिभूषणः समरशतय ( ज ) वपताकाहरण (प्रत्य) लो (यो) प्रवाहृदण्डविध्वंसि) (f) for (~) पर TRANSLATION. Hail! from Valabhipura. From Bhattarka, who had acquired glory by strong and incessant blows of the large and numerous army formed of his allies Aho! Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy