SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ VALABHI DYNASTY. TRANSLITERATION. PLATE I. १ ॐ स्वस (स्ति) जयस्कंधावारापु (त्पू)र्णीकग्रामवसकम (वासकाव्य) सभप्रणतमित्रां (तामित्राणां) मैत्रकाणामतुलप(ब)लसंपन(संपन्न)मण्डलाभोगससंक्तमहारश तलब्धप्रतापो (पः) प्रताप (पो ) पनत २ दानमानाज्जेवोपार्जित (ता)नुराभा (गा) दनुरक्तमालभृत्यश्रेणीलललस (बलावासरा) रज्यश्रियः परममाहेश्वरश्रीभटाकादव्यच्छिन्नराजवशान्वत (वंशो माता ) पितृचरणारविंदणात ३ प्रविधौताशेषकल्मषः शैशवाप्र ( अ ) भृतिसङ्घद्वितीय बाहुर (बाहुरे ) व समदपरगजट (घटा ) स्फोटनप्रकाशित सत्वनिकषः तत्प्रभाव प्रणतारातिचूडारत्नप्रभासंसक्तपादनख ४ रश्मिसंहातेः सकलस्मृतिप्रणीतमार्गसम्यप (क्प) रिपालनमजाहृदयरंजनान्वर्थराजशब्द रूपक(का)न्तिस्थैर्यगांभीर्यपु (बु) द्धिसंपद्भिः स्मरशशांकाद्विराजोदधि ५ त्रिदशगुरु धनेशातिग (नतिश ) यानः शरणागताभयप्रदानपरतया तृणवदपस्त (पास्ता) शेषस्वको (का) र्यफल: प्रार्थनाधिकार्थप्रदानानन्दितसुहृत्प्रणय (वि) हृदयः ६ पादचारीव सकलभुवनमण्डजा (ला) भोगप्रमोद : परममाहेश्वरः श्री गुहसेनस्तस्य सुतस्तत्पादनखमयूखसं तानात (निःसृतजान्हवी जलौघप्रक्षालिताशेषक ७ मषः प्रन (ण) यिशतसहस्रोपजीव्यमानसंपद्रूपलोभादिचाप्र (त्रि)स: सरभसमाभिगामिकैर्गुणैस्स ह जशक्ति शिक्षाविशेषावंशापत (स्मापिता) खिलधनुर्धरः प्रथमरन (भर) .८ पतिसमतिसृष्टानामनुपालयिका (ता) धर्मदायानामपाकर्ता प्रजोपघातकारिण (णा ) पान (न) दर्शयित श्रीसरस्वत्योर (रे) काधिवासस्यसंहतारातिपक्षलक्ष्मीप ९रिभात (ग) दक्षार्वक्रमो विक्रमाप संप्राप्तविमलपार्थिव श्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्याते स्सकलजगदानंदना त्यद्भुतगुणसमुदयस्थगित १० समग्रादेङमण्डल: 55 प ( स ) मरशतविजयशोभासनाथमण्डता त्र(लाम) द्युतिभासुरतरांसपीठादृ (व्यू) ढगुरुमनोपु (रथ) महाभ (भा) र ( : ) सर्वविद्यापरापरविभागावित (ग) मविमलमत (ति) रपि ११ सर्वत ( : ) सुभाषित (पित) लखनोपि (लवेनापि ) सुखोपपाट (द) नीयपरितोष ( : ) प (स) मग्रलक (लोका) गाथ गाम्मीर्यहृदया (यो) पि सुचरितात (ति) शयसुव्यक्तपरमकल्याणस्वभाव (:) खिलीभूतकृतयुगनृप १२ तिपक्षविशोधनाधिगतोदप्रकीर्त्तिः धर्मानुपरोधो ज्वलतरी कृतार्थ सुखसंपदुपसेवानिरुद्धधर्मादित्याद्वितीयनाम (मा) परममाहेश्वर ( : ) श्रीशीलादित्यस्तस्यानुजस्तत्पादानु १३ ध्यातः स्वयमुपेंद्रगुरुणोम (गुरुणेव) गुरुणात्यादरवभ (ता) समभिलषणीयामपि राजलक्ष्मी (क्ष्मी) स्कन्धासत. (क्तां) परमभद्र इव धूर्य्यस्तदाज्ञा[संपादन] करस तयेवोद्वहन् खेम (द) सुख १४ रतिभ्यामनाथासितखत्वसंपत्तिः प्रभावसंपद्वगी (शी) कृतन (ट) पतिशताने (शि) रोरत्रछाय (यो) पगूढपादपीठोपि परावज्ञाभिमानरसानालिङ्गितमनोवृत्तिः प्रण १५ तिमतां (क) परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरावि (ति) भिरनास (सा) दितप्रतिक्रियोपय( : ) कृतनिखिलभुवन (ना) मोद विमलगुणसंहति (तिः) प्रसभविघटितसकल १६ विलषि (कलिंविलसितगतिः नीचजनापि (वि) रोहित (भि) रोषैदों प्रेरनामृष्टत्युन्नत हृदयः प्रख्याता (त) पारुषास्त्रकलातिशयः गणतिथ (गुणतीर्थ) विपचक्षितिपतिलक्ष्मीस्वयंचा Aho! Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy