________________
हीरोनगेपदीसई । परिप्तजी बेउसे खधे जेयावखेतहा विहा ॥ ३ ॥ जस्सतया एजग्गाए ही रोजगेपदीसई । परि सजीवातयासाउ जेया तहाविद्दा ॥ ४ ॥ जस्ससालस्सजग्गस्स हीरोजगेपदी सई । परित्ताजी उसे साले जेयायन्तेतहाविद्वा ॥ ५ ॥ जस्सपवालस्सनग्गस्स ही रोजगेपदीसह । परितजीवेपयालउ जेयायन्नेहा बिहा ६ ॥ जस्सपप्तस्सनग्गस्स हीरोजगेपटी सई । परिष्तजीवे उसे पते जेयाघोतहा विद्वा ॥ ७ ॥ जस्स पुप्फस्स नग्ग स्स हीरोजगेपदीसह । परितजी उसे पुष्फे जेयावन्नेत हा बिहा ॥ ८ ॥ जस्सफलस्सनम्गस्स ही राजगे पदीस ई। परिजीवेफलेसउ जेयावतहाविहा ॥ ९ ॥ जस्सवीयस्सजग्गस्स हीरानगे पढ़ी सई । परिष्तजीवउसे बीए जंयात्रनेताविहा ॥ १० ॥ अस्समूलस्सकठा बल्ली हलतरीन । छणतजीवा उसाबल्ली जायाव
स्य हीरो नङ्गस्तु दृश्यत ॥ प्रत्यक श्रीवास्तन्मूले ये वाप्यन्ये तथाविधाः ॥ १ ॥ यस्य स्कन्दस्य प्रम्मस्य हीरो भङ्गस्तु दृश्यते । प्रत्येकजीवा स्तरबन्दे ये वाप्यन्ये तथाविधा ॥ २ ॥ यस्य स्वन्यस्य जनस्य हीरो नतु दृश्यते ॥ प्रत्येक जीवास्त स्कन्ध यवाप्यस्य तथाविधा ॥ ३ ॥ यस्य स्वचस्तु लाया होरा भङ्गस्तु दृश्यत । मत्यवमावास्तु त्वचि यवाप्यन्ये तथाविधा ॥ ७ ॥ यस्य शालस्य मम्मस्य होरा प्रस्तु दृश्यते । प्रत्येकजोवाल याले येाप्यस्य तथाविधा ॥ ५ ॥ यत्प्रवासस्य प्रम्नस्य हीरो प्रङ्गस्तु दृश्यते • प्रत्यक जीवाला स्पु ये वाप्यन्ये तथाविधा ॥ ६ ॥ पस्य पत्रस्य म म्नस्य हीरो प्रस्तु दृश्यत । प्रत्यक्ष जीवा स्तत्पत्र ये वाप्यस्य तथाविधा ॥ ७ ॥ यस्य पुष्यस्य नमस्य होरा नङ्गस्तु दृश्यत । प्रत्यकजीवा ला |प्य प वाप्यस्य तथाविचा ॥ ८ ॥ यत्पालस्य तु मम्मस्य हीरो नङ्गस्तु दृश्यत मध्ये जीवास्तु पल य वाप्यम्य तथाविधाः ॥ यस्य चीजस्य न नस्य हीरो मत दृश्यत । प्रत्येकली वास्तवीक ये वाप्यन्ये तथाविधा ॥ १० ॥ यस्य कन्दस्य काष्ठज्यान्तस्त्वव बहुला भवेत् । मन्तवस्त चिया वाप्यप्पा स्वधाविधा ॥१॥ यस्य स्वन्परूप काष्ठेभ्यो वस्त्वम् धनुसा प्रवेत् ॥ अनन्त श्रीवास्वत्वाच ये वाप्यस्य तथाविधा ॥२॥ यस्य चा
acaas------------