SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ रायपसेगी। सकुडरगुंजत वस ततीतलताललवगइसुसंपउत्त महुर सम सुललित मणोइर मिउरिभित पयसचार सुरद सुनति वर चारुरुव दिव्व नट्ट किमुक्त भवति। तपा देवकुनाराणा देवकुमारिकाणा' च तस्मिन् प्रेक्षागृहमण्डपे गायता गीत तेषु प्रेक्षागृहमण्डपसत्केपु च कुहरेषु स्वानि रूपाणि प्रतिशब्दसहसाण्युत्थापयत ते इति (रत्त) मिति रत इहयत् गेयरागान रतन गीत गीयते तत् रक्तमिति तहिधाप्रसिह "तत्तीणकरण सुद्ध" पिति वीणिस्थानानि उर प्रभृतीनि तेषु करणेषु क्रियग्रा शुद्ध विस्थानकरणशुद्ध तद्यथा उर शुद्ध कण्ठशुद्ध शिरी विशुद्धञ्च तवयदि उरसि स्वर' स्वभुमिकानुसारेण विशाली भवति तत उरोविशुद्ध , सएव यदि कण्ठ वर्तितो भवति अस्फुटितश्च नत' कण्ठविशुद्ध, यदि पुन' शिर माप्त' सन् सानुनासिको भवति ततः गिरीविशुद्ध, यदि वा यत उर'कपठगिरीभि लिप्मणा अव्याकुलित विशुद्धि गीयते तत् उरकण्ठशिरोविशुद्धत्वात् विस्थानकरणविशुद्धम्। तथा सुकुहरी गुरुजन् वी वशी ये च तन्त्रीतलताललयगृहा स्तषु सप्टु अतिशयेन सम्प्रयुक्त स कुहर गुजद्द शत नीतलताललयग्गयसुसम्पयुक्त किमुक्त भगति स कुहरे वशे गुज्जति तन्वाञ्च वाद्यमानावा यत वगतन्त्रीस्वरेणाविरुद्ध तत्, स कुहर गुञ्जद शतन्त्रीमुसम्प्रयुक्त तथा परस्परहतहाततलस्वरानुवति यत् तलसुसम्पयुक्त तत् मुरजक शिकादीनामातीद्यानामाहताना योध्वनिपादोक्षेपीयश्च नृत्य ताननडका', पादीक्षेप स्तेन सम तत् तालसुसम्प्रयुक्त तथा गृहममयो दारुमयी दन्तमयोगुलिकौशिक स्तना हतायी स्तबग स्वरप्रकारीलय स्तमनुरत गेय लयसुसम्प्रयुक्त तधाय' प्रथम वशतन्वादिभि स्वरोगृहीत स्तन्मार्गानुसारिगह सुसम्प्रयुक तथा (महुर) मिति, मधुस्वरेण गीयमान मधुर कोकिलास्तवत् तथा (सम) मिति तलवश स्वरादिसमनगत सम सललियन्ति यत् स्वरघोलनाप्रकारेण ललतीव सह ललितन ललनेन वत्त ते इति । थोवेन्द्रियस्य भन्दस्पगनमतीवमूत्मसत्पादयति सुकुमारमिव च प्रतिभासते तत सलिलमिति, अतएव मनोहरपुन' कथं भूतमित्याह (मिउरिभितपदसचार) तव मृद मृदुनास्वरेण युलोनिष्ठुरीण तथा यव स्वरो ऽतरेषु घोलनास्वरविओपेषु च सञ्चरन रणातीव प्रतिभासते सपदसञ्चारी रिमित उच्यते, मृदु रिभित पदेप, गैयति बढेषु सञ्चारी यन गेये तत मृदुरिभितपदसन्चार तथा (सुरड) इक्ति भीमनारति यस्मिन् श्रोतृणा तत् सुरति तथा शोभनानतिरवनामी ऽवसानी यस्मिन तत् सुनति तथा वर प्रधान चारविशिष्टचधिगमीपत रूप स्वरूप यस्य तत वरचामरूप घरमडपनदविषद पडछदानामहसन हूडीडनहू तद् गीतरागनिविषद अनुरक्तपुरुपनद गाई इतरलकहीए हृदयमम्तक कठविहु नइविपद् करणाक्रियादकरीविरुद्ध तेकिमद्वदयनदविषद् स्वरपीतानी भूमिकानू सारद विमारह विसालहुर्तउरीविसूद्ध तेहज स्वरकठड्नइविपद फीट नही ते कठविसूदमस्तक पुहुनुपकु प्रलेप्मादिकपणा दुपितननहुइक बस वीयाहाथाजोडीला
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy