SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ रायपसणी। जाणविमाणस्स इमेयारवे वाणावासे पण्णत्ते सेजहानामए अइ रुग्रथस्सवा हेमतिय वलिवस्स वा खयरिंगालाणवा रत्तिपज्झलि याण जासु सु मणवणस्स वा किस प्रवणस्स वा पारियायवणस्स वा सव्वउ समता सकुसु मियस्स भवेवारूवे सियाणो तिण8 सम8 तस्मण दिव्वस्स जाणविमाणस्स इत्तोइट्ठयराचेव जाववण ण पगणत्ते गधोफासोय जहामणीण तएण से आभिउ गिए देवे त दिव्व जाण विमाण विउवई विउवित्ता जेणेव सूरियामे दिव्यस्य यानविमानस्वायमनन्तर वक्ष्यमाणस्वरूपी वणावासी वणकनिवेश प्रजप्त , तद्यथा (सेजहानामए) इत्यादि, स यथानाम अचिरोद्गतस्य क्षणमात्रमुद्गतस्य हैमन्तिकस्य शिशिरकाल भाविनी वालमयस्य महात्यन्तमारतो भवति दीप्यमाश्वेत्युपादान वा शब्दा सवैपि समुच्चये "खा दिरागाराणि वारत्ति"मिति सप्तम्यर्थ द्वितीया प्राकृतत्वात् यथा “उयविणयततिल्लेपूरीमसिसिरद्दहे. गए मुरेकत्तीरत्ति सुद्ध पाणिवभद्दासउणयाणमित्यव ततीयमर्थ' रात्री प्रज्वलितानाजपा कुसुमवनस्य वा किशुकवनस्य वा पारिजातवनस्य वा सवत' सब्बासुदिनु समन्त' सामस्येन सकुसुमितरव सम्यक कुसुमितस्य, अवान्तर शिष्य पृच्छति याहाभूप एतेषा वण (भव यारूवेसिया)इति स्याक घञ्चिद्वेदेतद्रूप स्तस्य दिव्यस्थ यानविमानस्व वण' सूरिराह (नोइड सम तरसण दिव्वस्म नाणविमाणस्स एत्तोइट्ठभराएचैव कन्तताराएव मणुन्नतरागेचेव मणामतरागेचेव चत्त परणत) इति प्राग्वत व्याख्येय, (गधी फासी जहामणीण)मिति गन्ध स्पशश्च यथा प्राग्मणीनामुक्तस्तथा वक्तव्य । स चेव "तस्सण दिव्वस्स जाणविमाणस्स दूर्मयारूवे गन्धे पण्णत्ते तजहा सजहानामए कोहपुडाण नगरपुडाणा वा इत्यादि, (तएण से भाभियोगिए देवे) इत्यादि, यावत्करणात् नउ आगलिकहीसइतहनु वणकवशेष कह्यउ तेवथादृष्टातद नामएहेसिष्य तत्कालनु उगुरात उ अधवापक्षातरेसीतकालसबधीपीसमाससवधी वालसूयजेहवुरातुहुइतेहबु अथवाखडरनानग्गरा रानिमहलताजेवातारादेदीप्यमान हुडू अथवाजासूचक्षनुवर्ण जेहबुरातउहुए अथवापलास सफूलनु बनवुहुइ पारिजातकरपवृक्षनबनजेहवु हुद एहपूर्वीक्तवनसघ दसिवदसि अथवासम्बग प्रकारफूलाहुर्तहनुजेहवुरातुवरणविमाननुवणकदाचित गुरुकहेछ नहीए अथ समथएतलेचही तेह प्रधान वानविमाननुवण पूवीक मुयादिकवर्ण थकीतहविमाननुवर्ण घणुज' वाछवायोग्य मनोहरत इकरी काउ तेहविमाननुगधफरिसजेमत्रपवर मणिनुकहिउदकोहपुडपोवाइत्यादिक सहरिमाननुपणिजाणत्रु तिवारपरी सेवक देव तहप्रधान यान विमानप्रति नीपजावद नीय
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy