SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६४ रायप मेथी । ज्झमाणाण पलम्वमाणाय पद्मभमाणा उरालेण मगगुणेण मणहरेण कमण मणिवृत्तिकरेण सट्टेगा तपए स सव्वउसमता यापूरमाणे सिरीय अतीव उवसोभेमाणे तिट्ठ ति तएण से आभिउगिए देवें तस्स सीदासगणस्स अवरुत्तरेण उत्तरपुरत्थिमेगा एत्था' सरियाभस्स tara ases सामाणिय साहसीण चत्तारिभद्दामणसाहस्सीय चत्ताभिदामणसादस्सीण विउव्वन्ति तस्सण सीडसणस्स पुरित्थि मेग' मूरियाभस्स देवस्स चडगह अगुमहिसीय, चत्तारि भद्दामण सहस्सा विउव्वर तसा सीहासणस्स दाहिणपुरित्थिमेण कपमानानि भृगाभीक्ष्याविच्छेदे हि प्राक्तमवादेरित्यविछेदे विवंचन यथा पचति पचतीत्यव Ragraft umaम्पनवगादेव प्रकर्यंत इतस्ततो मनाक् चलनेन लम्बमानानि तत परस्पर सम्पक्वशत पयमाणी पडण्डमाया इति शब्दायमानानि उदारेण स्फारेण शब्देनेति योग, स च फार शब्दो मन' प्रतिकूलोपि भवति । तत आइ मनोचन मनोऽनुकूलेन तच्च मनोनुमूलत्व लेमतो स्यादत आह मनोहारेण मनासि श्रोतृया इरति एकान्तेनात्मवशन्नयतीति मनी रोलिहादेशकृति गम्यत्वादच प्रत्यय | तेन तदपि मनोहरत्व कुतइत्याह । कयमनोनिर्वृति करेंच निमित्तकारण्यहेतुषु सव्वासा विभक्तीनां प्रयोदर्शनमिति वचनात् देती तृतीया ततोऽयमध । प्रतिस्तो कर्ययी मनसश्च निवृत्तिक सुखोत्पादक स्ततो मनोहर स्तेन इत्यम्भूतेन शब्देन तान् त्यामन्नान् सर्वतो दिचु समतती विदित्तु श्रापूरयति श्रपूरयन्ति शन तस्य साविद रूप Tara श्रिया योभया पतीव उपशोभमानानि उपभीभमानानि तिष्ठन्ति । (तपयमित्यादि, तत साभियोगको देवस्तस्य सिहासनस्य श्रवरुत्तरेण वायव्यकोणेत्यर्थं । उत्तरे उत्तरस्या ( उत्तरपुरत्थिमेष) इयान्या चत एतासु तिमृषु दिचु मूर्याभस्य देवस्य चतुणा सामानिकसहखाणा याम्यानि चत्वारि भद्रासन सहस्राणि विकुव्वति पूत्वस्या चतसृणाममुमहिपीयां सपरिवाराया नमकार मणि रत्नमय विविधमकारण हारचढटारसरुद्ध हारनवसडु तेषकरीसी भितद्र मनूचयपरिकरजेच्चदामनउ कार्यकर्तदपाचसमाको माहिलागानथी काडकवेगलांछद्रपूर्वं दचिण उतरनदयावर आवर बायरकरी मदपटू कपायमानक हालतो वनेपालवाद परापरहोत्रायमान वारकरी माडी माहिमघटी के तहवी उपनइप्रधानसब्दद्दकरी मनोन कुन श्रोतानामतन हरतर काननइ मननद सुख करतइ सब्दकरी तेहटुकडाप्रदेस निद्र पूरनाथकीत दाम सोभारकरी पत्यधे साभायमानयका रहरह विजारपनीतक सेवक देव देव सिहासननद कायव्यकूपर इमानकूनर वि सूर्याभ देवता
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy