SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ रायपसेपी। ६२ वचिय मणिरयगापायपीढे अत्यरय मउयमस रग नवत्तयकुसत्त लिव सीह केसरपवत्थयाभिरामे सुविरत्तिय रखत्ताण उववियखोमटु गल्लेपट्टपडिबायोरत्त मुयसवूडे सुरम्मे आईण गरूयभूय गावणीय तूल फासमउए पासादीए तस्सण सीहासणस्स उरि एत्यण मग विजयटुस विउब्वति सेणविजयदुस विउब्वति सेणविजयदुस सेतसख ककुद दगरय अमय महिप फेणु पुज्जसन्निगास सव्वरयणा मय अत्यसपह पासादीय दरिसणिज्म अभिरुव पडिरूव तस्सण पीठेन सह यत्तत्तथा प्राकृतत्वाच्च पदोपन्यासव्यत्ययः। (अकरवमउममूरगनवतय कुसन्तलिम्बसर यवत्ययाभिरामे) इति । आमूरक्रमाकादक मृट्टयस्य ममूरकस्य तन् आमूरकरमृदुविशेषणम्य पर निपात । प्राकृतत्वात् नवात्वच येषा ते नवत्वचः । कुशान्तादर्भपर्यन्ता नवत्वचश्च ते कुमान्ताच नवक्कुशान्ता प्रत्यत्वग्दभपर्यन्तरूपाणि लिस्वानि कोमलानि नमनशीलानि च कैमराणि मध्ये यस्य मयूरकस्य तत् नवत्वक भान्तलिम्ब केसर आसूरक मृदुनामसूरकेण नवत्वककुयान्तलिम्ब केसरेण प्रत्यवमृतमाछादित सत् यत् अभिराम तत्तथा विशेषणपूवापरनिपाती यादृच्छिक प्राकृतत्वात् । (आइणगमय भूय नवनीय तूलफासे) इति पूववत् । तथा सुविरचित रजस्वायमुपरि यस्य तत सुविरचितरजरवाण"उयवियत्रीमृद्गल्लपट्ट पडिच्छयण मिति । उयविय परिकमित यत् दीम इकूल कापासिक वस्व परिछादन रजस्वाणस्वोपरिद्वितीयमाच्छादन यस्य तत्तथा। तत “उपरिरत्त सुथसवतं"रकाशुकेनातिरमणीयेनरत न वस्व गमवृतमाच्छादित मतएव सुरम्य। (पासादए दरिसणिज्ने अभिरूवे पडिरूवे) इति प्राग्वत्, (तरमण)मित्यादि तस्य सिहासनस्योपरि चमरीगाद इस्ती वणलता अशोकादिक पद्मलताकमलिनी एहनीभातिकरीविचिवछ सारमादि जेसारमउवितयोग्यमणीरत्नमवाणकरीवणकर मणिचद्रकातादिरनककेतनादितेहनीपटपीठऊत रवानापाउडीया आछादनकै मुकमाल मसूराउजिहातेकहवु छद्र नवीनछ त्वचाछजेहनी एहवी डाग्मनछ हडानीपरिकोमलनमभशीतल सीकेसरीसरीषादसीयावटछदजेहनाइदवसरा करीयाकाद्यउथकुतसिहांसनकडापरिमनीइरछडू रचिउाछादन दावादिजाडुदकमाजद कप्यासिक प्रतिशदनजिहाएतलरजस्नानऊपरिवाजुकपीसीऊवस्रटाकित इद् तेहऊपरिरात वस्वकरीचुपपेरतहसिहासनदीटउछदू रमणीकछत कमायूचम रुनूगालूउ वनसती मापण अर्कतूल एहनाफरिससरीपुसिहामनसुकमालकद चित्तनप्रस नकर जीडवायोग्यछ तेहनद सिहासननद उपरि इहा मोदएक विजयवसबटु विकुव्वद विजयधम स्वेतधुनु सखप्रसिद्ध अक रल कुन्दलफूलविसेप पाणीनाकणीया अमृतमधुहुए तेहनीफीयनुयुजवेहसरीयुयुजतेहसरीषु
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy