SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ राजपणी । भूभियाग गाणाविह पचवगण घटापडाग परिमडिग्गया सिहरधवल मरीयकवय विणिमय तल्ला उल्लोइवमहिय गोसीस रत्तचटगादट्ठ र दिन्नपचगुलितल उवविव चदणकन्नस चन्दणघडमुकयतोरण पडि दुवारदेमभाग आमत्तीसत्तविचल बट्टवग्घारिय मल्लदामकलाव पच ५८ दत्ता गीय किमुक्त भवति, एवं नाम प्रत्युद्ध, तैर्मणिरत्नप्रभा ज्ञानैराकलित मत्रभाति यथानूनमित न स्वाभाविक किंतु विशिष्टविद्याशक्तिमत्युरुप प्रपञ्च प्रभावितमिति (रूवगमहम्म कलितम्भिसिमाण भिभिसिमा चक्खुल्लोयालेस सुहास सिस्सिरीवरून ) मिति प्राग्जत, क्वचिदेतान दृश्यते । (कञ्चणमणिरवण भूमिवाग) मिति काञ्चनञ्च मणयश्च रत्नानि च काञ्चनमणिरत्नानि तैपा तन्मयी सुपिका शिखर यस्य तत्तथा । तथा नानाविधाभि नानाप्रकाराभि घण्टाभि पताकाभिश्च परिसामस्त्येन मण्डितमगुशिखर यस्य तन्नानाविधपञ्चवर्णघण्टापताकापरिमगिडतागू शिखरम् । चपल चलञ्चिकचिका यमानत्वात् । मरीचिकवच किरणजालपरिक्षेप विनिर्मुञ्चन् । ( नाउल्लीद्रय महिय) मिति लाइय नामा यज्ञ मेर्गमयादिना उपलेपन उल्लाय कुडताना मालस्य चसेटिकादिभि सन्मृष्टीकरणाम् । लाउल्लोडयाभ्यामिव महित पूजित लाउलोइयमहियम | तथा गोशीषेण गोणीपनामकचन्दनेन सरसरताचन्दनेन च ददरण वहलेन चपेटाकारण वा पञ्चागुलय स्तलारुस्तका यव तत् गोगीप रक्तचन्दनदद रदत्तपञ्चागुलितल । तथा उपचिता निवेशिता चन्दनकलमा मध्यालकलगा वव तत् उपचितचन्दनकलशम् । (चन्दन asha तीरणयवार सभाग) मिति | चन्दनचन्दनकलशे सुकृतानि सुष्टुकृतानि शोभितानीतितात्पवाघ | यानि तीरणानि तानि चन्दनधटसुकृतानि २ तोरखानि प्रति "दुवार aभाग” द्वारदेगभागे यत्र तत् चन्दनघटसुकृततीरणामतिदारभाग, तथा (आसत्ती सत्तविलवह ग्वारियमल्लदामकलाव) मिति आश्रवाड अधोभूमीसक्त चासक्ती भूमी लग्न इत्यर्थ । कई सक उत्सक्त' उल्लो तेल उपरिसम्बद्ध इत्यर्थं । विपुली विस्तीय वृत्तो वर्तुल "वग्घारिय" इति प्रलम्वितो माल्यदामकलाप पुष्पमानासमूहो यत्र तत् आमक्तोसक्तविपुलवृत्तप्रलम्वित विचिवइजेदर्म चामण्डप सुवण मणि रत्नमयशिखरजेहन अनेक प्रकार पचवण द्र घटाइ जादूसविपपण मडितनिसिखरनु गुजेन मिखरकइधर लु जेहनु किरणजानमति मूकनुछद्र बागडकरीभुमिनु लीपन भातिन ऊपलडमाल खडीइक रीधुल व ते गडकरी जिउ गोशीप रक्तचटन-करीचपेटाकारि दीधाकइहाप्राजेहन विपियापारूड विकुर्वी चदननाकल ममगनकलस जिया चदनकलमड करीमीभनकीधा तीरगाहकद्र द्वारनादेस भागनडविपजिहा हे विभूमिलाग ऊपरिचदबाधउविस्तीर्ण वतुललायमान फूलामछड फूलमालाजिहा पचवण नालु मुगध
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy