SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ रायपसैशी। हरा धाणमणोनिवृत्तिकरामवतोसमता अभिनिस्सवन्ति भवेयारूवे मिया णोतिणद्दे समझे तेमिण मणीण एत्तोइयरावगन्ध ण पणत्ता तमिण मणी इमेवारवे फासे पणत्ते सेनहानामए आदर्णतिवामए दुवा रेडवा गावीण्वा इसगमतलिदवा सिरीसकुसम निचएतिवा वालकुसमपत्तरासीतिवा भवेवावे सियाणाइगट्टे सम? तेण मणी इत्तोवराचेव जावफासेण पगणात्ता ततणसे आभिगिए टवे तस्स जाणविमाणस्म बहुम सभागे तत्थण महेग पेत्यापरमडव विउ माग साजनातर सक्रियमाणाना उदारा स्कारास्ते चामनौजा अपि स्फरत पाइ मनोना मनोऽनुकूना स्तच मनील कुतइत्याह, मनीरा मनोहरन्ति पात्मवत्स नयन्तीति मनीहरा यत स्तती विपकीर्यमायाना मनोहरव कुतइत्या। पायमनोनिवृत्तिकरा व भूता' मळत सवामुदितु समतत' सामन्येन गन्धा अभिनिस्सरन्ति जितामभिमुख निस्सरन्ति क्वचित् (अभिनिस्सयन्ती)ति पाठ । तवापि सएवार्यो नवरमभित मवन्तीति शब्दसस्कार एवमुक्ती गिष्य' पूछति (भवे एयाम्वेमिया) स्यादेतत् यथा भदेतद्रूपस्ता मनीना ग (मूरिरायो एप समा) इत्यादि प्राग्वत् ॥ (तमिण) मित्यादि तपारणमिति पूर्ववत् मणीनामयमेतद्रूप स्पर्ग। प्राप्त स्तद्यथा (संजहानामए) इत्यादि तद्यथा पजिनर्क चर्ममय बरत रूप प्रतीत दूरोवनस्पति विशेष । नवनीतं अवध इंसगर्भनूनी शिरीषकुसुमनिचयश्च प्रतीत । (बाल कुसुमारासीड) ति बालानि पचिरकालजातानि यानि कुमुदपत्राणि पा राशि वालकुमदपवराशि, क्वचिदाल कुमुदपरामिरिति भाव । (भर्व एयारूवे) इत्यादि मारवत् Ra (लएण) मित्यादि। ततः स भाभियोगिकी देव स्तस्य दिव्यस्य यानविमानस्य बहुमध्यदेमभागे अब ठामडपीलीताद प्रधानमनीत मनोहरनासिकानामनि सुखकारिया सघलडचिटु दमि लबागध नीले शिष्यपूछेलाइतहमणिनागधएहवााता कदाचित् गुरुकवर ममर्थनही तहमुनिनु पर्वात गधयकीयण, अपानवायोग्यधिकरी कथा तेह मणिन आगलिकहीयतहबु फरिमकहर तर यादृष्टातमाय नम अथवामनुगालु दूरबनस्पती मांजण हम गमनुलिका मिरमडावृचना फुजन समूह कु लाफूलतापवतहनु समूह मिध्यपूछतहमणिनु फरिमा हुइ कदाचित गुरु कानडीएपर्य समय तह मणिनाफरिस पूक्तिपरिमयकोवण, जत्रावायोग्य यावत्गन्धमा जकात परिसिकरी का विधारपछी तह मेवळ देव तहन यान विमानः घण मध्यभागप्रदस नाविप का मोटुएक प्रेक्षा घरमंडपर गमडपति विकुवानीपजावद तप्रधामडपर्क हद
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy