SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ रायसी । वीतिवा हारावलीवा चटावलीवा सारयवताइएतिवा चन्तधोय गप्पपट्टेवा सालिविट्ठरासीइवा कुदपुप्फरासीडवा कुमुहरासीतिवा सुक्कच्छिवाडीवा पिगामजियाडवा भिस ेडवा मुखालिदचा गय दतेवा लवगदलएवा पोडरीवदलपवा सिजुवारमल्लदामेतिवा सोयासोगेइवा संघकगावरेवा सववध जीव भवेयास्वे सियागो तिट्ठे सेमट्ठे तेया सुक्किल्ला मणीए इत्तोवराचैव जाववराण पगणत्ता तेसिण मणीण इमेवारुवं गन्धे पगणत्ते से जहानामए कोह 1 वलि सावलिबलाकावलय प्रतीता' | चन्द्रावलि तडागादिषु नलमध्यप्रतिबिम्बित चन्द्रपक्ति (सारश्य बलाडगे) इति वा शारदिक' शरत्कालभावी बलाहकी मेघ । (धतधोयरूप्पपट्टेड) वेति ध्यातोऽग्निसम्पर्केच निर्मलीकृतो धीतो भूतिखरटितहस्तसन्मार्जनेनाति निर्मितीकृतो योरुप - पट्टी रजतपत्रक स ध्मातधौतरूप्पपट्ट । अन्ये तु व्याचचन्ते ध्मातीनाग्निसयोगेन यो धीत शोधिता रूप्पस ध्मातधीतरूप्पपट्ट, शालिपिप्टराणि मालिचोदपुञ्ज कुन्दपुप्पराशि, कुमुदराभिश्च प्रतीत' | ( मुक्कवाडियाइ) वेति केवाडीनाम वल्लादिफलिका सा चक्कचित देशविशेष शुष्कासdisita शुक्ला भवति । तत स्तदुपादान (पिठुयमिञ्जियारवे ) ति पेयम्मयूरपिच्छम् । तन्मध्यवर्त्तिनी पेयमिन्जिका सा चाति शुक्लेति तदुपन्यास | विस पद्मिनीकन्द मृणाल पद्मतन्तु । गजदन्तलवष्गदलपुण्डरीकदलभ्वं ताशीकश्वेतकण वीरश्वेत बन्धुजीवा' प्रतीता । (भवे एयारू) इत्यादि प्राग्वत् । तदेवमुक्त वर्णस्वरूप सम्प्रति गन्धस्वरूप प्रतिपादनार्थ माह ॥ छ ॥ (तसि) मित्यादि । तेपा भवीनामय मेतद्रूपो गन्ध प्रनप्त तद्यथा, (जहानामए) इत्यादि प्राकृतत्वात् से इति बहुवचनार्थ । प्रतिपत्तव्यस्ते यथा नामगन्धा अभिनिर्गच्छतीति सम्वन्धु । कोष्ट गन्धद्रव्य तस्य पुटा कोप्टपुटा स्तेपा वा शब्द सर्व्ववापि समुच्चये इह afer तेह यथादृष्टात करनवमेन हखप्रसिद्ध चद्रमा कु दफूलवसप ग्रथवादांत ईसपखीनी पक्ति कोचपचीनीपक्ति बगलानीपति मोतीनीहारनीपति तलावन विपद्मतिबीचमानीपति सरत्कालन मेघ अग्निसयोगसीधु रूपानपट्ट सालिपीठानीरासिपु ज कु दनीफूलनीरासि मुकुद फूलनीरासि सुकीवल्लादिकनीफली मयूरपापनु मध्यवत्तीगिर कमलनु काटु कमलततु हस्तीनु aTa cartraitsककमलपत्र सिदुवारवृत्तनीफुलनीमाल स्वेतश्रसोकवृक्ष खेतकायर स्वेतवध जीववृक्षवसप सिप्यपूर्वेकडवर्ण' द्रद्रतेमणि कदाचित गुरुकहरुनही अर्धसमर्थ त सेव of पूर्वक्तवर्ण कथकीण जभला यावत्कांतवर्ण डकरी कहिया ते मणिनागलि
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy