SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ५२ रायसेगी । sar नीलगुलियाइवा सामापतिवा उच्चत्तरतिवा वणरातीतिवा हलरवसोतिवा मोरगावाइवा पारेवगीवातिवा अयमिकुम, मेतिवा वाणकुम ुमेतिवा अजणेकेसियकुम मैडवा नीलूप्पलइवा नीलासोगेइ वा नीलवध जीव इवा नीलकणवीरेद्रवा भव यादव सिवाणा दुगा समझे तेरा पीलामणीपत्तोद्वतराचेव जाववरणेण तत्थगा जेतेलो डियामणी तेसिण इमेयारूवं वणवा पणते से जहाणामप भरुवा ससरुद्धिरेद्रवा नररुहिरेद्रवा वराहरुहिरेद्रवा वनिट शुक' कोर शुकपिक शुकस्य पवञ्चाप पचिविशेष', चाषपिच चापपक्ष नीली प्रतीताणीली भेदी नीलीच्छेद, नीलीगुलिका गुलिका द्रव्यगुटिका श्यामाको धान्यविशेष, उच्चन्त गोदतराग वनराजीमतीता, हलधरो वलदेव स्तस्य वसन तच्च किल नील भवति स देवतथा स्वभावतता, earरस्य नीलara परिधानात मयूरग्रीवा पारावतग्रीवा अतसीकुमुमत्रयवृक्ष कुसुमानि पतीतानि । इतऊङ्घ' क्वचित् " इन्दनीलेङवा महानीलेवा सरगर्तेति वा इति दृश्यते तवं द्र नीलमरकता रत्नविशेषा' प्रतीता अञ्जनकेशिका वनस्पतिविशेष स्तस्य कुसुममज्ञ्जन केशिका कुसुमम् नीलोत्पल कुवलय नीलाशोककावीर नीलबन्धुजीवा अशोकादिवृत्तविशेषा ( भवे एयावे) इत्यादि प्राग्वत् व्याख्येयम् । तथा (तत्यय) मित्यादि, तब तेषा मयीणां मध्ये येते लोहिता मणयस्तेषामयमेतद्रूपोववास प्रज्ञप्त । तद्यथा (सेजहानामए) इत्यादि तद्यथा । नाम शशकरुधिरमुरभुऊरणस्तस्य रुधिर वराह' सूकरस्तस्य रुधिर महिपरुधिरञ्च प्रतीतम् । एतानि हि किल रोपरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादान वालेन्द्रगीपक सधी जातेन्द्रगोपक सहि प्रवृद्ध सतीपत्याडको रक्तो भवति । ततो वालगृह इन्द्रगोपकः प्रथम प्रावृट्कालभावी कीटविशेष' बाल दिवाकर प्रथममुहच्छन् सूर्य सन्ध्याभुरागो वर्षासु सन्ध्या भिगोरीयानोपापडीतेडवीहुजेहबुरुडुछुद्र सूडानीपांप नीलचासपची नीलचासनीपाप नालीगुली गुलीनीगुटिकागोली सामुधान्यवसेप दतराग वननीथे णि अथवाबलिभइनाजे दवावस्वनीलासुद्र मोरपचीनाग्रीवा पारेवानीग्रीवा अलसीनाफल बायवृचव से पते नाफूल अजन केसिकावनस्पतीव शेप नीलोत्पलकमल नालुप्रसोकवृक्ष नालू वधूजीवनवृक्षवशेष नीलुकग्गयरवृक्ष सिप्यइइहुट् नीलामणिएहवारूपैकदाचित सुरुकद्दर्शनहिएहअर्थ समर्थइमनही तेह नीलामणिपूर्वोक्तनीला वयकीघणुजवाकवायोग्यकर यावतशब्दइएकात व इकरीतिहापचवर्णमणिमाहिजेह तारामणि तेनणितुजेव आमलिकही ते हवुव कविशेषकहिउतेह तेह यथादृष्टात बोकडावुडलोडी अथवा समान घलोही मनूष्यनुलीही वराहनू लोही बालगोपसुमोल जाव जगतउमूर्य
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy