SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ रायपसेणी। उरभचम्मेदवा वराहचम्मेदवा सीइचम्मेवा वधचम्मेवा दाविय चम्मेद्वा प्रणागसतकुकीलगसहस्सवितए आवड पवावडसेढिपसे ढिसोवियसावत्थिव पूसमाणव बदमाण गमत्यडामकरड़ा जारा माराफुल्लावलि पउमपत्त सागरतरगवसन्तलय पउमलयभत्ति चित्तेहि सच्छाएहि सप्पभेहि समरीएहि सउज्मोविएहिणाणा सुप्रसिद्ध (दरभचम्मेदवे)त्यादि, अव सर्ववापि “अणेगंसकुकीलग सहस्सवितते” इति विशेषण योग' उरभुजरणवृषभवराहसिहव्याशाला' प्रनीता' ! “डीपीचित्रक" इत्येपा प्रत्येक चम्म अनेक शकुप्रमाणे कीलकसहसं महदि हि कीलके स्ताडित प्रायो मध्यक्षा सभवति तथा रूपताडा सम्भवादत' शकुग्रहण वितत विततीकृत ताडितमिति भाव' । यथात्यन्त बहुसम भवति तथा तस्यापि यानविमानस्यान्त बहुसमो भुमिभाग', पुन' कथ भूतइत्याह (णाणाविह पञ्चवर्ण हि मणीहि उपसोभिती) नानाविधा जातिभेदा नानाप्रकारा ये पञ्चवर्णामणयस्तै रुपमीभित कथ भूतरित्याह । (आवडे)त्यादि आवर्तादीनि मीना लक्षणानि तवावत्तं प्रतीत एकस्यावत्त स्य प्रत्यभिमुन धावत्त प्रत्यावर्त थे पिक स्तथाविध विन्दुजातादे पक्कि स्तस्याश्च श्रेणि स्वस्तिक -प्रतीत', सीवस्तिक पुप्पमाणवी बचणविशेपी लोकात्मत्येतव्यो वईमानक सरावसपटम्मत्स्य कागडकमकरकाण्डके प्रतीते जारमारावपि लक्षणविशेषौ सम्यग्मणि लक्षणवेदनती लोकाडेदितव्यो पुप्पावलिपद्मपवसागरतरावासन्तीपनलता सुप्रतीता स्तासा भक्तमा विच्छित्या चिवमा लेखी येम ते धावप्रत्यावत्त गिप्रथेगिस्वस्तिकसीवस्तिकपुप्पमाणवबद्ध मानकमास्यकापडक मकरमाण्डकजारमारपुष्यावलियमयवसागरतरवासन्तीयनलताभक्तिचित्रा म्तै किमुक्त भवत्या वत्तादिलक्षणोपेते', तथा सहायै सती शोमना छाया निम्मलस्वरूपा येपा ते सछाया। तथा मती शोभना प्रभा कान्ति येषा ते समभा ते । (समरीएडि) इति समरीचिकै बहिविनिगतकिरण जेहवुमूयनुमाडलु आरीसानुलेहवुमंडलहुद् अथ गये डानुचम वराहन्नउ चम सीहनुचमवाघनुचम - चातरानुचर्म वार अंगुलप्रमाग्यसकूकही अनेकसकूप्रमाणदूखालानइसहन करीतेध पूर्णतचमविद्ध दसइभूमिमायद यतबहुत पछेजे हवुचमनुऊपलुभागदीमइतेहिवउ सानउमाशिल भूमिनुभागछद्र पाचवणरत्नकरीभूमिनाचूरमाजडाझडतहरलमाहिरेपाविहुपडाछदमणिकहवालावडतेसमी थे थियज्वाबडतकुसाथी पराठी पिएपमेटीतेथे णियानीक लीअनेरीर्थ मिसोधस्थिय सायावउसी वस्तिकनदावत्त क्लिपूममामचलक्षणविशेष सरावलानुसपुट मसानाडापगरनांद'डा तारामारलना लक्षणविशेषअथवावनस्पतीविशेष फूलनाणि कमलपन समुद्नातरग वासतीलता पद्मलताएहनी भातिकरी तेहरलविचितछह बलीरलके हवाइतेजिकारीसहितछद कांतिकरीसहितकद बाहरिनी
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy