SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ रायपसणी 1 तण कालेण तेण समयेण । आमनकप्पाणाम गा वरीहोत्या रिडित्यिमियम मिक्षा जावधासादीया दरिसणीया अभिरुवा पडिरूवा, तमिण आमल"तेय कालंगा” तैनमित्यादि, ते इति प्राकृतशेलीवशात्तस्मिन्नितिद्राव्य । अस्यायमों यस्मिन काले भगवान बद्धमानस्वामीविय विहरतिस्म तम्मिन्निति गामितिबाक्वालकाग्दृष्टश्चान्यतापिण शब्दोवाक्यालकाराधी यथाइमारण पुटवीइत्यादीविति। कानअधिकृतावसप्पिणी चतुर्थविभागरुपे अवापिण शब्दोवाक्वालकृती "तेण समयेणन्ति” समयोऽवमरवादी तथाच लोकवकारीनाद्याय तम्य वक्तव्यस्य ममयोवत्तते किमुक्त भवति। नाद्याप्येतस्य वक्तव्यस्याऽवसरोवत्तते इति तरिम नितियस्मिन् समवैभगवान मूभिदेववनाव्यतामवकथत् तम्मिन् “समये अामलकल्पानामनगरी" अभवत् । तत्त्विदानीमपिसानगरीवन्ते । तत' यमुक्तमभवदिति उच्यते वक्ष्यमाणकग धोक विभूतिसमन्विता तदेवाभवत् नतुविवधितोपांगविधानकाल एतदपिकथमवममितिचेत उच्यते। अथकालो अवपिणी अत्रमप्पिण्याच प्रतिक्षणच शुभाभावाहानिमुपगच्छन्ति। एतच्चमुप्रतीत जिनप्रवचनवेदनामतीऽभवदित्युच्चमान नविरोधमाक मम्मत्यस्यानपावर्णकमाह (रिहिथिमियम मिडा जावपामादीयाररिसणीया अभिरुवापडिरूवा इति) ऋडाभवन पोरजनश्चातीवडिम पागता वृद्धावितिवचनात स्तिमिता स्वचक्रपरचक्रतस्करडमरादिसमुत्यभवकल्लीलमालाविव ज्नता, समृदा धनधान्यादिनिभूतियुक्ता तत पदवयस्यापिविशेषणसमास । यावचन्दन ‘पमुद यजनजानवया" प्रमुदिता प्रमोदवन्त प्रमोदहेतुवस्तृना तबसद्भावात् जनानगरीवास्तव्यालीका जानपदा जनपभवाम्नवरयोजनवशातायाता मन्ती यव मा प्रमुदितननजानपदा, “पाइणजम मगासा' मनुष्यजनराकीगा प्राकृतत्वात्पदव्यत्यय । “हलसयसहम्मसकदविगहलहपबत्तसेतुसीमा"। इलानागते महले श्वसकृष्टाविलिखिताविकृष्टानगया दूरवत्तीय सिनीतिभाव , लाटामनीज्ञा प्राजेश्चकेरामाज्ञाप्ताउलेकयुम्पपरिकम्मिततिभाव , सेतुसीमाकुल्याजलमेवयः तमीमा यस्या मा हलयतमहम्रप्त मृष्टविकृष्टलष्टमाशाप्तमैतुसीमा। "कुकुडसडेयगामपउरा" कुक्कुटमपात्या ग्रामा सवामुदिक्षुविदिचुच प्रचुरायस्या' मा कुक्कुटसडरगाममजुरा गोमहिपगावलगायभूया गावी बलीवदा महिपाप्रतीता गाव भोगव्यएडकाउग्वाम्तप्रभूतायस्या सा तथा । “धावारदत्ताच' दूरजुबडविसिद्धसन्निविदबहुला" प्राकारवन्तिसुन्दराकाराणिवेत्यानियुवतीनांच पयतरुणीनामिति मरियामयण उपनी भगवत भागलिया बीनाटिकदेवास्यु एकवीसककलवमव्यतान एहनविपड तणिकाणिगजननीकहिय।। नमस्कारयाउ अरिहतगी नमस्कारथाइमिड प्रतिनमस्कारथाउ आचावभणी नमस्कारयाउ उपाध्यायभगी नमस्कारयाउ लोक अटीद्वीपसमय हमाहि सर्वसाध गीएक मगलीकमगीयाचपदर्दपाह्या तगाड कानद अवसर्पगीकालनद्र चुथ पारद तेगाइ समह वसरवाचार्जयाह सममूयाभदेव भगवत आगलीनाटकदेपाभ आमलकप्पानामनगरो
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy