SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ रायसेमी । अत्तर मूरियकते ग्रामकुमार होत्या सुकमाल पाणिपाए जाव पडि वे से सूरियकते कुमारे युवराया विहोत्या परसिस्मरगणो रज्भ चरच वलच वाहयाच कोसच कोट्ठागारच पुरच अतेडरच जणवयंच सयमेव पव्वूवेक्खमाणे २ विहरति तस्सण पटेसिस्मरणो जेह भाउवयमते चित्त ग्रामसारही होत्या अढे जाव बहुजणस्स अपरिभूए सामभेयदड उवप्पवाण अत्यमत्य ईहामदू विसारए उप्पतियाe dusary कम्मिए पारिणामियाए चरव्विदाए बुद्दीए २०८ सुजाय सव्वष्णसुन्दरीससिसोमाकारकन्त पियदसणे मुरुवे" इति द्रष्टव्य एतच्च देवीवर्णकवत् स्वय परिभावनीयम् | सच सूर्यकान्ती नाम कुमारी युवराजा अभूत्, प्रदेशिनो राज्ञी राज्य राष्ट्रादिसमुदायात्मक राष्ट्र च जनपद वल च इत्यादिसैन्य वाहन व वेगसारादिक कोम च भाण्डागार च धान्यगृह पुर व नगर मन्तपुर बावरोधस्वात्मानैव समुत्प्रेक्षमाणो निरूपयन् समु क्षमायो वा व्यापारयन् (चिते यामसारही होत्या हे दक्षं) इत्यादि पाद्य' समूहो दीप्त । कान्तिमान् चित्त' यावप्रतीतो यावत्करणात् "विलभवयसवणास जागवाहणाइय बहुदासीदासगोमहिसगवेलकम्पभूते बहुधय बहुज्ञायरूवरयए विवडिय परभत्तपाये" इति परिगृह । श्रस्य व्याख्या राजवर्णकवत् परिभावनीया (बहुज्ञयम्स अपरिभूर) राजमान्यत्वात् स्वय च जात्यचवियत्वात् (सामभयदप उप्पप्पयाण अत्यसत्य हामइविसारए) इति । सामभयदयढीप्रदानलक्षणानान्नीतीनामर्थशास्वम्यार्थीपायव्यत्पादनगुन्यस्य इहा विमम स्तत्प्रधानामतिहामति स्तया विशारदी विचक्षण । सामभेददगडीपप्रदानार्थमास्त्रेदमति विशार । उत्पत्तिको श्रष्टा श्रुत्वाननुभूत विषयाकस्माद्भवनमीलया वैनयिक्या विनयलभ्यशास्त्रार्थं संस्कार जन्यया कम्भजवा कृषिवाणिज्यादिकर्मभ्य स प्रभावचा परिणामिक्याप्रायोवयो विपाकजन्यया एवं कुमार हूउ सुकमालकडू हाथपगजेहना राजलक्षण करीसहित उत्तमरूपद्र तेह सूर्य कात कुमार युवराजपण छूतड प्रदेसीनु राजनउ राज्यतेससाग राष्टतेदेस हाथी घोडा बेसरादिक क टादिक Heater धानीवेतनावरनगर स्वीश्रादिक जनपददेस एतलानद्रपीज जीतन धकद सभालकरनुधकच विचरडकर तेहन प्रदेशीनद्र राजान वहुभाइसपीमिवनइ जाइगी चित्र नामसारथीहूतवर्तकइङ्ककदू धनपूर्णकटू दित्तं दीपनु कचित्तेविख्यात इद्रप्रसादृकदूघणामायसेपखि पराभव्युनजाइसामनी बुडिमेबीऊपजावींनागाइड लेद्देदूर जायदू माहीमाहिभेदडपाडवु तथाद्रव्य देईन द्रव्य करीव पावत्पादन सादनसासन विपद्महाविचारथातेसहितमणितेय इकरीडाह उत्पातनीबुद्धि अपसाभलु' पय्यदीठचचचयोपसकरीअभय कुमारनी परिहीयाथका ऊपज ५२
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy