SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ रायपनेथी । पएसी ग्रामरायात्था महवा हिमवत जांव विहरति : अधम्मिए 2 म अधम्माक्खाई धम्मागा ए अधम्मपलोद अधम्मपन्न ज्झणे अधम्मसील समुयारे अधम्मेण चैव विति कप्पेमा इकि न्दभिन्दाऐवत्तए तावृकोपचडे रोहे. खोद्दे लोहितपाणी साद - स्सीए उक्कणं वचणमायाणियडिकूडकवडस पड़ग पडग वहुलें F २०७ 1 इत्यादि पदचतुष्टय पूर्वव्रत, (मध्या हिमवन्ते) त्यादि, राजवर्णन प्रात् (धम्मिए) इति धर्मेण चरति, धामिको न 'धार्मिक" अधार्मिक, तव सामान्यतीवं धामिकयादत याह । watsararaarन् तवा यस्यातिर्यस्या" मा पधस्याति (अधस्मासु ) इति, श्रधर्ममनुगच्छति धर्मानुगतः, तथा अर्धमिव प्रलोकतं परिभावयतीत्यैवशीली लोकी । (धम्म) इति अधमप्रकर्षेण जनयति उत्पादयति लोकानामपीत्य धर्सजन । धर्मशील समुदाचारी नं धर्मात् किमपि भवति तस्यैवाभावादित्येव ममेव वृत्ति सर्वजन्तूना यापना कल्पैयनु" (इणविन्दभिन्दापवत्तर) डिविन्दिभिन्दि इत्येव प्रवत्तको पतएव लोहितपाणिमार यित्वा हस्तावप्यप्रचालनात्, अतएव पाप पापकर्मिकारित्वाच्चन्द्र', तीव्रकोपावेशात् रौद्र निस्तृश कम्पकारित्वात् साहसिक परलोकभयाभावात् । (तक्कचयवञ्च यमायाणियदिकूडकवडस सम्पग बहुले) इति उ कञ्चनमुक्त चन हीनगुणस्य गुणत्कपतिपादन वञ्चन प्रतारण • मायपर बञ्चनबुद्धि । निकृति वकवृत्त्यागलग कानामिवावधानम् । कूटमना मृगादीना गुणाय नानाविधप्रयोगकरण कपट नेपथ्यभागाविपर्ययकरगाम्। प्रभिरुक्तञ्चनादिभि मानिय सम्प्रयोगो योगम्तन बहुल; । अथवा साति सम्मयोगोनामय सातिशयेन द्रव्ये य कस्तूरिकादिना अपरस्य द्रव्यस्य सम्प्रयोग' । उक्तञ्च । 'मृबकृताचूर्णकृता सोडोइसाइ मो द जम्बुवि पव्वेसु । दीसगुणावणे सुर्य अन्धविसवाय कुछ इति वत्साप्रयोगे बेहुला,। अपरे व्याख्यानयन्ति उमञ्चन नाम उक्कोचानि कृतिर्वञ्चनप्रकादेन कर्मसानिदिद्याभ 7 वनवणूक'एचाइतिपरिसरघुकहिवद्र भलू रूपकेति मियविया नगरीनविष' प्रदेशी नाम राजा हूत मोटू हिमवयवं तनीपरि राजवर्य कमर्व कहिकडे टेसनइपालउयकुविच राजाकै इवशेषधूमं करीविचरेदपापते व अधर्म्म करीलोकनेब्रिजेहना ख्यातिप्रसिद्धि धर्मे दिड अधम्माचप्रतिजीव आत्माभावकेंद्र अधर्म करोर जइ अथवा चधर्मवज्जीय प्रथमभु उत्पादकछद्र धर्मस्पसीलावीरनु असम्ड़करी निश्च भाजी विकाप्रति तक भागलीन इंडेड सङ्गडकरीट भालकरी केटिएम प्रवर्त्तीव छद्र नियगकमक्रीनृधणी डिक, ड्रायली रडार परलीक प्रकीड़ा है नुनधी लाउनु 4 2 • 2
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy