SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ रायपसगी। सवणिजमावराणउ अट्ठमगलगा पगणताजमा छत्ताडछत्ता तीसणं । उववाय सभाए उत्तरपुरथिमपा एत्यण महेगाहरए पपगात्त एग जोयणसय आवामेण पगणास जोयणाई विक्खभेषां दसजोय रणाइ उल्लेहेण तहेव तस्सया हरयस्स उत्तरपुरत्यिमेण एवण महेगा अभिसेय सभा पण्णत्ता मुधम्मा गमएण जाव गोमा णसियाउ मणिपेढिया सीहासण सपरिवार जाव दामा चिट्ठति सुधमाया सभावा देवभवनीयस्य तस्या अप्युपपातसाभाया उपरि अप्टावष्टममालकादीनि माग्वत् (तीसेण)मित्यादि तस्या उपपातसभाया उत्तरपूर्वस्या दिशि महानेकोदव' प्रजप्त', स चैक योजनशतमायामत' पञ्चाशतयोननानि विष्कम्भती दशयोजनान्युधेन “अछे सरहे रययामयकूले” इत्यादि नन्दापुष्करिण्याइव वर्णन निरवशेष वक्तव्य (सेण)मित्यादि, म इद एकया पद्मवरवैदिकया एकेन च वनखण्डेन सवत' समन्तात् सम्परिक्षिप्त'। पद्मवरवेदिका वसन वनखडवर्णन च प्राग्वत् तस्य इदस्य विदिशि तिसूपु दिक्षु विसोपानप्रतिरूपकाथि प्रज्ञप्तानि तेषा च विसोपानप्रतिरूपकाया तोरणाना च वणन प्राग्वत् तस्य च इदस्य उत्तरपूर्वस्या दिशि अव महत्येका अभिषेकसमा प्रञप्ता । सा च सुधम्मा सभावत् प्रमाण स्वरूपदारवय सुखमण्डपादि प्रकारेण तावदतत्या यावनोमानसीवक्तव्यता तदनन्तर तथैव उल्लोकवर्णन भूमिभागवणन च तावत् यावन्मणीना स्पर्श'। तस्या अभिपेकसभाया बहु समरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे महत्वका मणिपीठिका प्रजप्ता साप्यष्टौयोजनान्यायामविष्कम्माभ्या चत्वारियोजनानि वाहल्यत । (सव्वरयणा)मयी इत्यादि प्राग्वत् तस्या मविपीठिकाया उपरि अव महदेक सिहासन सिहासनवर्णन प्राग्वत् नवरमन परिवारभूतानि आगलि जेतलापदाथकहीतेतलाहीसिद्धातनिागलिकहवा एकसु आठधूपनाकडका धापीयकी रहछ सिद्वायतननद उपरि आठर मगलीक ध्वजा छत्रपरि छत्रकहवा तेहनदू सिद्धायतन नह इसानकूणि मोटाएक उपपातसभामूयाभन जपनाववानीसभा कहा जिम सुधर्मासभा प्रवद्रकहाछः तिमजदहापणिकहाउ तमपिहिएकमणिकाछड तेहबाठयोजननीलांवादिहला च्यारयोजन जाडातहऊपरिदेवसय्या तिमज सय्यावणकतहसभाऊपरि आठर मगलीक कया ध्वजा छत्रपरिकबछडू तेहनद उपयात सभान इसानकूण दूहा मोटा एकहपाणीनउ कहा तिहाएक सोउयोजन लाबपणदू पचास योजन पहलपण दसयोजन उडपण जिम पूर्वइनदापुष्करणी कहीछतिमज दहकहबउ तेहनद इसानकूण दहा मीटीएक अभिषेक सभाजिदाराज्याभिषेकचार तेह कही जिमपूर्व सुधासभाकहीछद्दतिमज तिहालगि गीमाण
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy