SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १६२ । रावपसेगी। सयणिज्झ टुहतो उपणए मज्झणयगभीर सालिगणवट्टए गगा पुलिण वालुया उद्दालसालिसए सुविरइवरयत्ताणे उयवियखोमटु गाल्लपट्टपडित्ययणे रत्त सुवसवूए सुरम्मे आईणगसर्व दूरणवणीय तूलफासे तस्सण देवसयणिज्मस्स उत्तरपुरस्थिमेण महेगा मणि पेढिया प्रगणत्ता अट्ठजोवणाइ आयामविक्खभेण चत्तारि जोवणाइ बाहल्लेण सव्वरवणामया अत्या जावपडिसवा तीसेण मणिपेढीया उवरि एत्यण सूरियामस्स देवस्स चउपाले गामपहरण कोसे परणत्ते सव्वरयणामए प्रत्ये जाव पडिहवे तत्यण सूरियाभस्स गण्डीपधानिका । (सेण देवसयणिज्झ) इत्यादि तत् देवशयनीय सालिनवर्तिक यह अलिडान वत्त्या शरीरप्रमाणे नौपधानेन यत तत्वधा, “उभउविध्वीयर्ण" इति उभयत उभी सिरोन्न पदान्तावाथित्य विध्वीयण उपधाने यव तत् उभयतो विब्बीयण (दुहती उएणते) इति उभयत उन्नत (मझगम्भीर) मध्येन तञ्च तत् निम्नत्वात् गम्भीरञ्च महच्चोन्नतगम्भीरम् । गगा पुलिनवालुकाया (उयदाली)विदलन पादादिन्यासे अधोगमनमिति भावस्तेन (सालिसए) इति सदृशक गज्यापुलितवालुकावदाल सदृशक दृश्यते चार्यकारी हसतुल्यादिल्लिति तथा उपविय" इति विशिष्ट परिकमित सोम कायासिक दुनून' वस्त्र तदेव पट्ट उय विपक्षीम दुकूलपह, म प्रतिकदनमाच्छादन यस्य तत्तथा (आणगकवरणवणीरतूलफासे) इति प्राग्वत् (रत्त सुवसवुए) इति रताशुकेन सवृत अतएव सुरम्य (पासाइए) इत्यादि पदचतुष्टय मारवत् । (तस्सण) मित्यादि । तस्य देवशयनीयस्य उत्सरपूवस्या दिशि अन महत्यका मणिपीठिका मनप्ता सा चाप्टोयोजनान्यायामविष्कम्भाच्या चत्वारियोजनानि वाइल्यत' (सवमणिमयी) इत्यादि प्राग्वत् तस्याश्च मणिपीठिकाया' उपरिजल्लको महेन्द्रध्वज प्राप्त । तस्य प्रमाण वर्णकश्च महेन्द्र धजवतव्य (तस्सस)मित्यादि तस्व तुल्लकमहेन्द्रध्वजस्य पश्चिमायामत सूबाभस्य देवस्य महान कश्चोप्याली नाम प्रहरणकोश' प्रहरणस्थान प्रन्नप्त कि विशिष्ट मित्याह, (सनवरा मए अरे जावपडिस्वे) इति प्राग्वत (तत्थण)मित्यादि तन चीप्पालकाभिधानप्रहरणको मधिजडीछइ नानामणिमयत्रीणजेणकरीटोलावणीद् रुपामय तुलिकानलाइ तपनीयसुवर्णमय गालनमूराया लोहिताख्यारत्नमय उसीसा तह ढीलीयो उसीसहनपगतलउ ऊ च मध्य गभीरउ डउ सरीरप्रमाणदमसूरीसहित गगानउपुलिनकाठउतेहनीवेल का तेहनदूधवदालपग करी हेठिउजाइदुएतलदैलूमाहिजिहापगम कतिहाएगहेठउनादतिमतलाइनपरिमुक उउड जावडउउ चिरन्यउदहा रजस्ताणजपरिवस्त अपचितरुउउकमायुद्धकूलवरवाजेद पहजपरि
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy