SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १४६ रायपसेणी। सिय असासवा सेकेणटेण मते एव वुच्चत्ति सियसा सया सिय असासवा गोयमा दवट्टयाए सासयावरण पज्झवेहि गधपज्झर्वेहि रसपज्मवेहि फास पज्झर्वेहि असासया सेएगटेण गोयमा एववुच्चइ सियसासवा सिय असा सवा पउमवरवेइयाण भते कालतोकेचिर होइ गोवमा णकयात्यिक इत्यादि पद्मवरवैदिका णमिति पूर्ववत् किशाश्वती उतागाश्वती यादन्ततया मूर्व निर्देश प्राकृतत्वात् कि नित्या उतानित्येति भाव' । भगवाना गौतम स्यात् शाश्वती स्यादशाश्वती कथचिन्नित्या कथञ्चिदनित्या इत्यर्थः । स्याच्छन्दीनिपात' कथञ्चिदेतेतदर्थवाची (मकेणवण) मित्यादि प्रश्नसूत्र सुगम भगवानाह, गौतम द्रव्यार्थतया द्रव्यस्तिकनयमतेन शाश्वती द्रव्यास्तिकनयो हि द्रव्यमेवतात्विकमभिमन्यते न पर्यायान् द्रव्य वा त्वयि परिणामिवात, 'मन्वयित्वाच्च सकलकालभावीति भवति द्रव्यार्थतया शास्वती वर्णपयाये स्तत्तदन्यसमुत्पद्यमान वर्षविशेषरूपरव गन्धपयाय' स्पर्शपर्यायैरुपलक्षणमेतत् तत स्तदन्यपुद्गलबिचटनोच्चटनैश्च भाशाश्वती किमुक्त भवति पयावास्तिकनयमतेन पर्यायप्राधान्या विवक्षायामशाश्वती पयायाया प्रतिक्षणभावितया कियत्कालभावितया विनाशित्वात् (सेएणद्वैप)मित्याद्युपसाहार वाक्य सुगम दूह द्रव्यास्तिकनयवादी स्वमतप्रतिष्टापनार्थ मेव' महानात्यन्तासत उत्पादो नापि सतो विनाश । नासती विद्यवे भावोनाभावी विद्यते सत इति वचनात् यौत दृश्ये प्रतिवस्तु उत्पादविनाशी तदा विर्भवति स्वभावमाव यथा सप्पस्य उत्फणत्व विफयत्वे तस्मात् सर्व वस्तु नित्यमिति एवञ्च तन्मतचिन्ताया मशय । कि घटादिवत् द्रव्यार्थतया शास्वती उत्सकलकालमेकरूपति तत मण्यापनीदार्थ भगवन्त भूय पृच्छति (पउमवरवेट्याण)मित्यादि पावरवेदिका प्राग्वत् भदन्त कालत' कियच्चिर कियन्त काल यावद्भवति एवं रूपा कियन्त कालमवतिष्ठते इति भगवानाइ गौतम नकदाचिन्नासीदिति भाव। पदादित्वात् तथा न कदाचिन्न भवति सर्वदेव वतमान कालचिन्ताया भवतीति भाव । स देवभावात तथा न कदाचिन्न भविष्यति किन्तु भविष्यचिन्ताया सर्वदैव भविष्यतीति प्रतिपत्तव्य पपर्यवसितत्वात्, तदेव कालवय चिन्ताय नास्तित्व प्रतिषेध विधाय सम्मत्यस्तित्व प्रतिपादयति भाव च इत्यादि प्रभूच्च भवति च भविष्यति चैति वैदिकाकहद्द वलागीतमपूछदछइतेहकेहदकारण ई पूज्य एम कहियद किमहीयसास्वती किम अशास्वती हवरभगवतकहै छडू हे गौतम द्रव्यार्थवसमावद पारवतीनित्यनैवर्ण प्रर्याद करी गधपर्याप्तकरी रसपर्याइकरी सूफशपयारकरी अस्वाम्वती एतलदूपावरवैरिकावर्यगध रसफरसिपटद् वधइतेणकारण गौतमसास्वती कहियण केणेप्रकार प्रकारीयसास्वती वलीगोतमपूरकडूपवलीरवेदका के पूज्य कालथकीकेतलाएककालगडहोम्य भगवतकदछ हे गोतम किवारदनधी इमनहीकिवारदूनही एमनदीत उसूधुरुवनिश्चलछद्र पियतपणछद
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy