SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ · रायपणी । पत्थण मगे उवयारियलवणे पण्णत्तं एग जोवण समहम्म श्रायमिविक्खभेण तिथि जोवण सवसहम्साइ सोलसहस्साङ दोविय सगणावीस जोगा सते तिणियको से अट्ठावीस चधंगुसय तेरमय अगु लच किविव सेसूण परिक्खवेण जीवण वादल्लेगा सव्व जवूणयामए अथे जाव पडिवा से एगाए पउमवरखेडचा पणणय वगास डेगाव सव्वए समता सपरिखित्त सा परमवरवेया अहजोयगाउतू उच्चत्ते पचधगुमाइ विक्खमे उवकारियल लवण समए पेक्खेिवेण तीमेा पउमवरवेतियाए इमेवारुवे वगणावासे पपगात तजहा १४१ 'कालयन प्रज्ञप्त, विमानाधिपति सत्कप्रसादावत सकादीन् उपकाराभ्युपयन्नात्युपकारिका, विमानाधिपतिसत्कप्रासाद वतसकादीना पीठिका अन्यतत्वियमुपकायापकारकेति प्रसिद्धा । उक्तञ्च गृहस्थानं स्मृत राजा मुपकार्योपकारिकेति, उपकारकालयनमिव उपकारिकालयनम् । तत् एकयोजनगतसहस्रमायामविष्कम्भाभ्याम्, वीगियोजनशतसहस्राणि, पोडशसहस्राणि ही योजन ते सप्तविगत्यधिक श्रष्टाविश धनु शत वयदश अगुल्यान्यवाब्गुल च परिचेपत इदञ्च परिक्षेपप्रमाण जम्बूद्दीपपरिक्षेपपरिमाणवत् । क्षेत्रसमासटीकात परिभावनीयम । एक योजन जाहल्येन पिण्डेन (सव्वजम्बूर्णयामए) इति सर्वात्मना जाम्बूनद अच्छामित्यादि विशेषणजात माग्वत् तच्च एकया पद्मवस्वेदिकया एकेन च वनखण्डेन सव्वत सवामु दिक्षु समन्तत सामस्त्येन सम्यक परिचिप्तम् । ( सापडमवरवेद्रया) इत्यादि सा पद्मववैदिका अई योजनमूर्द मुच्चैस्त्वेन पञ्चधनु गतानि विष्कम्भत परिक्षेपण उपकारिकालयनसमाना उपकारिकालयन परिक्षेपपरिमाणा मनप्ता । (तीर्मण) मित्यादि । तस्वा पद्मवरवेदिकाया श्रयमेतद्रूपी दयावासी ar श्लाध्या यथावस्थितस्वरूपकीर्त्तन तस्या बासो निवासी गन्यपडतिरूपी वर्णावासी वक निवेश इत्यर्थ प्रज्ञप्तो मया शेष तीर्थंकरेश्च तद्यथेत्यादिना तमेव दर्शयति द्रष्ड मूव पुस्तके न्यथान्यथातिदेश बहुन पाठी दृश्यते ततोमाभूमति समोह इति विनयजनानुग हाय उपकरिकलयनमोट एकच भरलकध्यत्र तेहकेहवउकडू नापवीजभलाबपणडकष्ट्र पहूलपगडं 'विग्रिलापजीयन सोल सहस्र विस सत्तावीस योजन ऊपरि वणिकोस एकसठ आउनुप तरह म आगुली का ककणा तेहऊपरिकमयनीएतलीपरिधिनाणवी एकजीवन उजाडपणउ सधलु अजून सुवणामयकद्र निमलकद्र मध्यरातमठाराकडू भलु रुपक तेहऊपकारिकलयन पद्मवेदिकानड चउपपेरकोटडीइ वलीएकनद्र बनखड किहूदसिह समस्तवगडवास क ते पद्मवेदिका वाठयोजन उची व चपाइ पाचसद्र धनुष पिहूलपण उपकारिकालयन ३६
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy