________________
रायपतेी ।
लक्खञ्जगुशोववेया मागुम्मागपभागपडिपुन्नसुज्ञाय सत्वगमुन्दर ब्गी सिसिसोमागारक मित्रा कवलपरिमियप सत्यतिवलियमन्भा कुण्डलुल्लिहियपीणगगडलेहा कोमुद्द fararaausपुन्नसामाज्या सियारागारचावैसा आare sta afte चिट्ठिय विलासललियसलाननिउपजुत्तोवयारकुसना सुन्दरथगजघन वयणकरचरणायालायणविलास कलिया एयरत्नान गुरता विस्तार सहकरिसे रसरूनगन्धे पज्यविहेमागुम्स एकाम भीगे पञ्चगुभवमाणारिहर" । एप राजदेवी वर्गाकोऽस्य व्यास्या । "महाहिमवन्तेति" Heart tear वेवत्योसरत सीमाकारी घर पर्वती मलय पर्वतविशेष मुमतीतो मन्दरोमेरुमहेन्द्र शक्रादिको देवराजस्तत्सार प्रधानीमहाहिमवन्महामलयमन्दर महेन्द्रसार । तथा श्रत्यन्नविशुद्ध राजकुवं प्रसूतोऽत्यन्नविशुद्धराजकुलवशप्रसूत । तथा "निरन्तर राय लक्ग्वणविरादूयद्यामध” इति निरन्तरमपलचणव्यवधानाभाव ेन राजलक्षणे राज्यमूच केले चणेविराजितानि, यशामध्यानि चाप्रत्यङ्गानि यस्य स निरन्तरराजलक्षणविराजिताद्यामध्ा । तथा बहुभिज नैर्बहुमानेनान्तरा प्रीत्या पूजितो बहुमानपुनित कामादित्वाह, "सत्वगुणसमि" सबै समृद्ध स्फीत सर्वगुणसमृद्धस्ततो बहुजनवच्हुमान पूजितीगुणवत्प्राय सर्वेपामपि वहुमानसम्भात् । तथा 'खत्तिए" इति चतस्यापत्य क्षत्रिय चवादिय इति इयप्रत्यय, अनेन नवमाष्टमनिस्वतराजकुलवगमसुतीपि न हीनजातीय किन्तूत्तमजातीय इत्यावेदित । तथा मुदित सर्वकाल पवान् प्रत्यनीकाराजकृतीपद्रवासम्भवात तदसम्भजश्च प्रत्यनीकानामेवाभावात्तयाचा, "मुद्दाभिसित्तैमाय " सर्व रपि प्रत्यन्तराजे प्रतापमसहमानैनान्यधारमा कष्णतिरिति परिभाव्य मूडभिमस्तकर भिपिरु पूजितो मुद्दाभिषिक स्तथा मातृपितृभ्या सुजातो मातृपितृसुजाता । अनेन समस्तगभाधानप्रभृति सम्भविदीपविकलइत्यावेरित' । तथा दयाप्राप्त स्वभावतः शुद्धजीवद्रव्यत्वात्तथा सेवामागताना पूव्यापूव नृपाणा सीमा मचादा करोति, यथाएव वर्त्तितव्यमेवन्नति सीमष्कर । तथा पूर्वपुरुषपरम्परायाता स्वदेशे प्रवर्त्तमाना सीमो मयादा धारयति पालयति नतु विलम्पतीति सीमन्धर । अतएव मनुष्येन्द्र तथा जनपदस्य मितवजनयदपिता, कथ पितेव त्यत श्राह । जनपदपाल जनपद पालवतीति जनपदपाल, स्तती जनपदस्य पितेव तथा जनपदस्य शान्तिकारितया पुरोहितद्रव जनपदपुरोहित, तथा सेतुर्मास्त करोतीति सेलुकरो मागदशक इति भाव' । केतुश्चिन्ताकरोतीति केतुकरोऽङ्ग, तसविधान ककारीति भाव । तथा नरेषु मनुष्येषु मध्ये प्रवरो नरमवर सच सामान्यमनुष्यापेक्षणयापि स्यादतच्चाह । "पुरिसवरे" पुरुषेषु पुरुषाभिमानिषु मध्ये वर प्रधानम् उत्तमपीरुपीतत्वादिति पुरुपवर । ar पुरुपसिहामतिमलनतथा पुरुपसिह, स्तथा पुरुषेषु व्याघ्रद्रव सूरतया पुरुषव्याघ्र | पुरुष आशीविपद्रव दीपविनागनसीतया पुरुषाशीविष । पुरुषोवर पुण्डरीकमिवोत्तम तया सुनसरीपरभूपकत्वात् पुरुपवरपुण्डरीक' | पुरुषोवरगन्धहस्तीचपरानसहमानात् प्रतीति
घ
१३