SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १३३ रायपसंगी। गमवपासाणाउ तवणिज्झमयतलाउ सुवरण सुभाइयवालुवाउ वैगनियमणिफलिवपडलपन्चोयडाउ सुउयार सउत्ताराउ मणिमु वहाउ चउक्कोणाउ अणुयुव्व सुजाय वप्पगभीर सीवलजलाउ मच्छ पणपत्तभिसुमुणालाउ बहु उप्पल पउम कुमुय णलिण सुभग सोग धिय पोडरीय महापोडरीय सयवत्त सहस्सवत्तकेसर फुल्लोववियाउ तीरवत्तिजलापूरित स्यान यासा ता ममतीरा! तथा वज़मया पापाणा यास ता वज़मय पापाणा तथा तपनीय हेमविशेष स्तपनीय तपनीयमय तल यासा ता स्तपनीयतला। तथा (सवण्णसुभरय बालुयाउ) इति सुवण पीतकान्ति हेम रूप्पविशेष'। रजत प्रतीतम् । तन्मी वालुका यासता सुवर्णसुभरजतवालुका। वरुलिय मणिफलिद पडलपुत्वीयडाउ) इति वडूर्यमणिमयानि स्फटिकपटलमयानि च प्रत्यवतटानि तट' समीपवत्तिनो अत्युन्नतप्रदेशा यासा ता वैड्यमणिस्फटिकपटलमत्यवतटा (मुख्यार' सुउत्ताराठ) इति सुखेनावतारी जलमध्ये प्रविशन यामु ता मुखावतारा तथा सुखेन उत्तारो जलमध्यादहिविनिगमन यासु ता सुखोत्तरा स्तत पूर्वपदेन विशेषण समास' । (णाणामणितित्थ मुबहाउ) इति नानामणिभिनानाप्रकारेमणिमि म्तीघानि सुबडानि यासा ता नानामणितीथं सुबहा श्रच बहुव्रीक्षावपिकान्तस्य परनिपाता। सुखादिदर्शनात् प्राकृतशैलीवशाहा (च उक्कीणाउ) इति चत्वार' कोया यासान्ताश्चतु कोणा एतच्च विशेयण वापीकूपाश्व प्रतिद्रष्टव्यम् । तेषामेव चतुष्कोणत्व सम्भवान्न पाया तथा भानुपूर्येण क्रमेण नीचेस्तरा भावरूपेण सुष्टु अतिगयेन यो जातवम केदारी जलस्थान तब गम्भीरमलब्धस्तीर्य शीतल जल यासु ता यानुपय॑सुजातवप्रगम्भीरशीतलजला। (सच्छण्णापत्तभिसमुणालाउ) इति सच्छन्नानि जलेनान्तरितानि पत्रविसमृणालानि वासु ता' सछन्नपनविस मृणाला पूह विसमृणालालसाहचर्यात् पवाणि पद्मिनीपत्राणि द्रष्टव्यानि विसानि कन्दामृणानि पानाला तथा बहुभिरुत्पलकुमदनलिनसुभगसौगन्धिकपुण्डरीकशतपवसहसयो कैसरे केसरमधाने फुल्लविकमितरुपचिता बहत्पलकुमुदनलिनसुभगसौगन्धिकपुपरीक स्वेतरजतरूपउतहनीवालउकावलउछद वैडूर्यमणिमय स्फटिकपटलमयकदजेहनउ प्रत्यवस्तर ममीपित्ति उत्ततमदेशजान जलमाहिप्रवेसनदासुपछदजलथकीबाहरिनीकलवुजिदासुप अनेक प्रकारमाणिकरीकडीपरि आडबाधुकर चउपुणीच अनुक्रमिऽविस्ताररूपपद भन्नुछवाजलरहि बानुकोठउतिहागभीरअनिउडर शीतलपाणीदनेहा पाणीटाक्याकडूपन्नविसपन्नउ कादउ ना तृणालकमलगुजेहनविषयमा उत्पलकमलगई भकासि पातैसूर्यविकासी कुमुदचद्रविकामी कमलकाइमराता कमतराता कहार पोडरीकसहाकमल महापोउरीक शतपन सहसपन कैसरा
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy