SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ क या धादिक प्रायुधादि प्रादिशब्दाच्यचधामरमुकुटपरिगड पाहण्यापोपत्ति उपानही एगसाप्रिय उत्तरागति एकाटवन्तमुत्तरीय विन्यासविशेषे 'आसक्ति' भाषान्ता शोधार्थ लतबला 'चोक्खत्ति' भामनादपनीता विद्रस्या 'परमसभूयत्ति प्रतएवात्यव चोखता 'अभि गमे पंति' उपचारे चाभिमच्छति भगवत सुपचरति चक्का सेन्सि' दर्शने 'मयमा एमतोभाव रति । अनेकस्य एकत्वस्त्र भवनं एकवीभावस्तस्य यत् वरच तत्तथा तेन एकलोमावारबन पान इति गम्यते मनस' एवाप्रतयेत्व का यिक पशुपासनामाष्ठ 'सुसमाचिपसंत साहरियपापायासमा प्रशान्त रहंत उपयान्ते सहि संहत संयोगोतं पाणिपाद येथे तथा प्रतएव अंजलिमरसिया' पष्नचिना ! पिता मुति सकलाकारो लती हस्ती येथे तथा वाचिकपर्युपासनामा 'एवमेय भतत्ति एवमेतदत्तमहारवेति सामान्यत अतितहमे तिविशेषवादिष्ठ मेयति माया भविषय स्वयं प्रतएव ममेयति भगवन्मुखात् पतत् प्रतोतिमासीतमेतत् इह च किञ्चिदिष्ट मन्यत् प्रतसितमेवेत्यत उच्यते मूच्छियपचिच्चियमेयति सम्वेद एसभट्ट प्रायडितोऽयमर्थ पूर्ति माणसियाए तचिन्तन्ति तस्मिन् भगवद्दचने चित्तं भाव मनसे चिता सामान्योपयोगापेचया वा तत्रिन्ता तथबत्ति 'तमनसो द्रव्यमन प्रतोता विशेषोपयोगं वा सान्ति समेया भगवचनमत शुभामपरिणामविशेषा' बेम्यादि प्राप्यादिद्रव्यसाचिव्यषमितधामपरिणामी प्यादिद्रव्यसाचिव्यात परिणामी य पालम स्फटिकमेव तवार्य वेनाशब्दः प्रयुज्यते तमष्मषसियति यवसायी अध्यवसितं तचित्तत्वादिभावयुक्तानां सतां तस्मिन् भगवदचने एवाध्यवसितं क्रियासम्पादनविषयं तित्तिष्वमा सापत्ति तमिव व मगवचने तोत्रमध्यवसान श्रवयविधिक्रियामयद्यविशेषरूप येप। ते तथा तदप्पिकरणन्ति तस्मिन् ( भगवत्यर्पितानि करव्यामोन्द्रियाणि शब्दरूपादिपु योषचचुरादीनि येत तदर्पितकरयाः 'तयहोवछन्तन्ति तत्र भगवद्दपनस्य योग्यं स्वतोपयुक्ता ये
SR No.007378
Book TitleAgam 12 Upang 01 Aupapatik Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1896
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_aupapatik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy