________________
इत्येव संबंधमिदं सर्वं सुगमंनवरंसूरियाभोत्तियथाराजप्रश्नकृते सूरिकाभो देवोवर्णित एवमयम पिवर्णनीयः कियतावर्णकेनेत्याहजावदिव्या इत्यादिसचायंवर्णक.तिहिंपरिसाहितत्तहिंयणिएहिं सत्तचिगिया हिवई हिंदूत्यादिदू मंचणंकेवलकप्पं तिघूमंचकेवलः परिपूर्णः सचा सौकल्पश्चस्वकार्यकरणसमर्थः इति केवल कल्प. केवलएववा केवल कल्पत्वं प्याभोरमाणे हयावत्करणादिदं दृश्यं पास इसमणं भगवं महावीर
सभाएसुहम्माए दद्द,रंसिसी हासणंसिदद्द, रेदेवेचउहिंसामाणियसाहस्सोहिंचर हिंश्रग्गम हिसीहिं तिहिंपरिसाहिं एवं जहासूरियाभे जावदिव्वाइ' भोगभोगाइ भुजमाणे विहर इइमं च केवलकम्प'जं बूद्दौवंश विउलेणंओहिणाआभोएमाणे जावणट्टविहंडवदंसित्तापडिगएजहा सूरियाभेभंतेत्तिभग वर्णव्योछे तिमएदर्दुरदेवतानोवर्णक संपूर्ण तिमाजाणियोताल गिजा तेदर्दू रदेवता दिव्यप्रधान देवतासंबंधी भोगनेयोग्यएहयाभोग प्रते’भोगवतोअनुभवतोछतोविचरेके घूमएयाप्रत्यक्ष केवल परिपूर्ण संपूर्ण तेएकल्पक मोताना काम कार्यकरवानेविघें समर्थतेकेवलक ल्पकहीये एहवोअवधिन्नानयाजंबूद्वीपमते' विपुलविस्तीर्णच्यवधिज्ञानें' आभोएमाणेजोतोदेखितोछतो राजग्टहनगरनापूर्णभद्र
*******