SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ भण्थतथैवदेवोत्ति हेदेवतहत्तित्ति तान्यथाआजयाभवदादेशेनकरिष्यामइत्येवमभ्युपगमसूचकपदचतुष्टयभणनरूपेणेतिजावहियय त्तिहरिसवसविसप्यमाणहियया सानानन्तरंकृतंबलिकर्मय: स्वग्रहदेवतानांतथा जावपायच्छितत्ति कयकोउयमंगलपायच्छित्ता तत्रकतानिकौतुकमंगलान्य वेतिप्रायश्चित्तानिदुःस्वप्नादिविघातार्थ मवश्यकरणीयत्वाचे स्तथातत्रकौतुकानि मषीतिलकादीनिमग त्तित्राणाएविणएणबयणंपडिसुणंतिसेणियस्सरणोअंतियानोपडिणिक्खमइरत्ता रायगिहस्मणयर समझमझोणंजेणेवसुमिणपाढगगिहाणितणेवउवागच्छदश्त्तासुमिणपाढएसद्दावेदर तएणंतेसु मिणपाढगासेणियस्सरणो कोडुबियपुरिसेहिंसदावियासमाणा हतुजावहियया एहायाकयब प्रतअंगीकारकरकरीने श्रेणिकराजानासमीपथकी नीसरेनौसरीने राजग्टहनगरनेमाहे थइने जिहांसुपनपाठकानाघरति हांगावेत्रावीने खानपाठकांप्रतेतेडावे तिवारपछी तेसुपनपाठक श्रेणिकराजा कौटंबिकपुरुषेयादेशकारीपुरुषे तेडाव्याछताहर्ष तोषपाम्याषणचित्तमाहे हर्षपाग्याछता खानपाठकनाया अंघोल करीतिवारपछी कीधोछे बलिकर्मपोतानागोत्र देवताने जेणेएत 喉業業業辦業器兼器浆器業業業器器薪器 __ भाषा
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy