SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ अस्मिणीजोगिन्ति तथातत्रैवास्याहोरात्र यावच्छद्मस्थपर्यायः यते तदवाभिमायंबहुश्रुताविदन्तीति कम्मरयविकरणकरन्तिकम रजोविक्षेपणकारिअपूर्व करणमष्टमगुणस्थानकंयनन्तं विषयानन्तत्वात् यावत्करणादिदंद्रष्टव्य यनुत्तरंसमस्तज्ञानप्रधाननिर्व्याघात मप्रतिहतंनिरावरणक्षायिकंकर सर्वार्थग्राहकत्वात्प्रतिपूर्ण सकलशाशयुक्तत्वात् पौर्णमासीचन्द्रवत् केवलबरज्ञानदर्शनंसंशुद्धवरं लसमयंसिअसोगवरपायवस्स अहेपुढविसिलापट्टयंसि सुहासणवरगयस्ससुभेणंपरिणामेणं पसत्था हिलेसाहितयावरकम्मरय विकरणकरं अपुवकरणंअणुप्पविठ्ठस्स अणंतेजावकेवलवरणाणदंसणेस मुप्पण तेणंकालेणं तेणंसमएणसवाणंदेविंदाणं आसणाईचलेतिसमोसढासुणंतिहाहियमहि ले परिणामे करी प्रशस्तभलीलेण्याइ करी तेकेवलज्ञानकेवलदर्शननो यावरणनोकरणहारोएहवाआठकमरजनोविक्षेपणहारोटा * लणहार एहवो भपूर्वकरणयाठमोराणठाणो तेप्रतें प्रवेशकोधाळे शुक्लध्यानध्याताने अनंतअंतरहित विषयनामनंतपणाधकीयतु तरसगलाज्ञानमाविप्रधानमोटो व्याघातरहितनिरावरणक्षायिकसंपूर्ण सगलाअर्थग्रहवापणाथकीप्रतिपूर्णमूरोसगलोपोतानेअंशेस 器梁端器器業業樂業課器尖端米米
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy