SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ 諾諾 能繼器鑑識課 तत्पम्हटविस्तंनंति यत्पतिवाक्यालंकारतदातसिनकाले भोइत्यामन्त्रगोनयंतप्रवरेनयंताभिधानेप्रवरेचनुत्तरविमानेवुच्छत्ति उषितानियासंशतवंत: समयनियद्धमनसानिबहसंकेतं यथाप्रतिगोधनीयावयंपरस्परेगोति समकानिबद्धावासहितैर्या उपात्ताजाति तादेवा:यनुत्तरसुरा:संत:तंति तदेवतावादेवसंवधिनौंसंस्मरतजाति जन्मययमितिनावमागयोपायरासोति मगधदेशसंबंधिनं जंचतयाभोजयंतपवरंसि वुच्छासमयणिवईदेवातंसंभरहजाइ१ तएणतेसिंजियसत्तू पामोक्खाणं छाहरायाण मल्लौएविदेह अंतिएएयमट्टसोचाणिसमसुभेणं परिणामेण पसत्येण अभवसाणण मानथकोदेवतासंबंधीचाउखानोक्षयकरी देवतासंबंधीभवनेक्षयकरी देवतासंबंधीथिति क्षयकरी यावत्पुत्रीपणेबेटीपणे नणीज नमपामीगाथाकिमितिप्रश्नेथेतिवाक्यालंकारेतयंतचे जंजथेतिवाफ्यालंकारेतयातेकालने वि भोतियामंत्रणेजयंतनामामवरप्रधा नमनन्तरविमाननेंवि वस्यारह्यासमयनिवडक मनेकरी निवद्धवाध्योकीधोजेसंकेतनिमतिमय प्रतिबोधवामाहोमायिथवासम कनिबाहक संघाकरीजेग्रहीलाधीनाति ननाघवतारमते तम्ह संभारोमकडोकुमरी, तंतहिजदेवतासंबंधिनीजातिजन्मअवता 尖端業兼器器影器器機器器器器器機器聽器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy