SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ HNEEMAHANE * पाठान्तरे गअप्रस्थित'सन् यःस्थितइवमुमूर्ख रित्यर्थः सतथोच्यतेतदामन्त्रणंहेअप्रस्थितयावत्करणात् दुरंतपंतलक्खणत्तिदुरंता निदुष्टपर्यन्तानिप्रातान्यपसदानिलक्षणानियस्यसतथातस्यामन्वणंहीणपुरणचाउद्दसी इत्तिहीनाअसमग्रापुण्यपवित्राचतुर्दशीतिथिर्य * स्थजन्मनिसतथा चतुर्दशीजातोहिकिलभाग्यवान्भवतीति आकोशेतदभावोदर्शितइतिसिरिहिरिधीकित्तिवज्जियत्तिप्रतीतंतवशीलव्व एत्याद्वितनशीलवतान्यगणतानिगुणागुणवतानिविरमणानि रागादिविरतिप्रकाराः प्रत्याख्यानानिनमस्कारसहितादौनिपौषधोप वासोऽष्टम्यादिषुपर्वदिनेषपवसनमाहारशरीरसत्कार ब्रह्म यापकपरिवर्जनमित्यर्थ:एतेषावाचालित्तएत्तिभंगकातरग्टहीतान्भङ्ग अपत्थिपत्थियाजावपरिवज्जिया णोखलुकप्पद तवसौलव्वयगुणवेरमण पच्चक्वाणपोसहोववासाई यकहताप्रार्थछे वालेछेजेतेतेहनोआमंत्रणकरिये बोलावीयेहेअप्रार्थितप्रार्थितअथवा पाठातरेअपत्थियपत्थियाक० अणमरतोलतो जेमरवाभणीमरणयाछतोजेतेतहनो आमंत्रणकरियेहेअमस्थितपस्थित हेअर इन्नकजावशब्दनाग्रहणकरवाथको दुरंतपंतलक्षण त्तिकहतादुरंतदुष्टुपर्यंतदोहिलोअंतहें एइवाप्रातानिक भूडोनौं चोलक्षणछे जेहनोतेइनोआमंत्रणकरौये होणपुणचाउद्दसाठीण KHATRNAKHREEKRWHHAKAREKHA
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy