SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ रन्तस्यगन्धः सोप्य पचारात्तदेवइति रूपदर्शनेवाविकल्प अथवा सेजहत्ति उदाहरणोपन्यासोपक्षेपार्थ: अहिमडेदूवत्तिअहिम्मृतकस्ये वग्रहिम्टतकमिवेतियावत्करणादिदंद्रष्टव्य गोमडेवासा मडेवा मज्जारम डेवामा स्वमडे दुवामहिसम डेवामूसगमडेवासासम डेवाहत्यिम डेवासोहमडेवावग्धमडेवाविगमडेवा दीवियमडेवा द्वीपिकश्चित्रकः किंभूतेहिकडेवरादौ किंभूतंवातदित्याह मयकुन्हियविणट्ठदु रभिवावादुरभिगंधेम्टतं जीवविमुक्तमात्र सत्यत्क थितंकोथमुपगतं तन्मतं कुथितमीषत् दुर्गन्धमित्यर्थः तथाविनि टमुच्छ्नत्वादिभिर्विकारे'स्वरूपादपेतं सत्यत् दुरभितीत्रत रदुष्टगन्धोपेतं तत्तथाव्यापन्न शकुनिष्टगाला दिभिर्भक्षणा द्विरूपां वीभत्सामव स्थाप्राप्त' सत्यत्दुरभिगन्धतीव्रमशुभगन्ध तत्तया ततः पदत्रयस्य कर्म्मधारयः तत्र देववा किमितिजाला उलसंसत्त कृमिजालैर्व्याकुलैःया कुलंवासंकीर्णंयथाभवतीत्येवं संसक्त' संबद्ध यत्तत्तथा तत्रतदेववान् सुचिलीणविगयवीभच्छदरिस णिज्ज अशुचिचपवित्रमस्पृश्यत्वात् चिलीनंजुगुप्सासमुत्पादकत्वात्विकृतं विकारवत्वात् वीभत्स द्रष्टुम योग्यत्वात् एवं भूतंदृश्यतइतिदर्शनीयंततः कर्म्म धारयः तत्रतदेववाभवे यारूवेसियायादृग्रःसर्पादिकडे वरेगंधोभवेत् एतद्र, पस्तद्र पोवास्याद्भवेत्तस्यभक्त कवलस्यगंध दूतिसूत्र कारस्य विकल्पोल्ल ेखःणोइगट्ठेसम नायमर्थःसमर्थःसंगतइत्ययं ग्टतस्यैव निर्णय: निर्णीतमेवं गन्धस्वरूपमाह एत्तो अणिट्ठतराएचेवदूतो अनिष्टतरादिगन्धात्सकाशादनि ◎ 張張張張業業業者業業;
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy