SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ - वाससयजायन्तिदेशोनवर्षशतंजातंयस्याःसातथासोहणघरयंतिसंमोहोत्पादक ग्टहरतिग्टईवागम्भघरएत्तिमोहनग्टहस्य गर्भभूतानि वासभयनानौतिकेचित्जालघरयंतिदार्खादिमयजालप्रायकुद्ययनमध्यव्यवस्थितंवस्तुवहिःस्थितैदृश्यतेसेजहाणामएअहिम इवत्तिस मोहणघरंकरेह अणेगखंभसयसमिविट्ठ तस्मणंमोहणघरस्स बहुमज्भदेसभाए छगम्भघरएकरेह तैसिणंगम्भघरगाणं बहुमभदेसमाए जालघरयंकरेह तस्मणंजालघरस्स बहुमझदेसभाएमणि पिढियंकरेह तेवितहेवजावपञ्चप्मिणंति तएणंमल्लौमणिपोढियाए उप्पिं अप्मणोसरिसयं सरित्तयं जेतेकौटविकादेशकारी पुरुषाप्रतेतेडावेतेडावीने इमकहतीहइजागोतुम्हे अहोदेवानुप्रियअशोकवनिता अशोकवाडीमाहिएक मोटोमोनोउपजावणहारोरतिमुखकारी एहवामोहनघरप्रतेकरो अनेकघणाथाभानासईकडातेगोकरीवौंड्योसहितछे तेमोहन परनाबमध्यदेशभागनेवि छगर्भभूतवसवानाघरमते तेवगमेघरनेमाहिवडमध्यदेशभागनेविषे काष्टादिमयजालघरकाष्टादिको राबीजालपरप्रतेकरो तेजालघरनामद्धमध्यदेशभागनेवि मणिरत्ननीपीठिकापेढीप्रतेकरो पछेतेमादेशकारीपुरुपतिमजमोहन KEHEKHEKHKARMEHENNEL
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy