SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ EYE :कमेणैवभवति सचविकसन्तं लोकदर्शयत्य वअन्धकारमहावेटेरप्रसरगोलोकस्य संकीर्णस्येवप्रतिभासनादिति तथाकमलाहारा दादयस्तेषवंडानिनलिनीखंडानि तेपावोधकोय:तस्मिन् उत्थितेउदयानन्तरावस्था प्राप्त सरेमादित्य किंभूतेसहसरमौ तथा * दिनकरेदिनकरगाथीले तेजसाज्वलतिसतीति अहणसालत्ति भट्टनसालाव्यायामशालेत्यर्थः अनेकानियानिव्यायामायव्यायामनि मित्तंयोग्यादीनितानितथा तवयोग्याच गुणनिकावलानंचोल्ललनं व्यामर्दनंच परस्परेणगत्ताद्यद्गमोटनं मल्ल युद्दचप्रतीतंकरणा vs मिसरेसहस्सरस्सिंमिदिणयरेतेयसाजलंतसयणिज्जाबोउ दत्ता जेणेवअट्टणसालातणेवउवागच्छ योरातोदीसेतिगोकरीमनुष्यलोकरूपपानरोनीलोपीलोथयेश्ते लोचननोविषयदृष्टिगोचरनो अणुयासक विकासप्रसरयोगो करि । र विकसतोवाधतोश्तो विगदप्रगटदर्शनदेववाथकी लोकनेविषे कमलनाआगरउपजवाना ठामइंद्रादिकतेचनेविषे खंडकमलजावन तेइनोगोधकविकागनोकरणहारले एचयोउदययी मनंतर यवस्थाप्रतेपास्योसूर्यडतेछते ते केहयोछ एकसहमरश्मिकिरणछेजेहने दिनकरदिवसनोकरणचार तेननेसमूहकारीजलंतजाज्ज्वल्यमान दीपतोछे एज्योसूर्यऊग्य छते तेश्रेणिकरालाशय्याथकीउठेऊटीने 张志新能端端能非能带能能離器雞器能
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy