SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ KEERTREKHNEEMEHTAHINE मावळ दिक्त्र येकदलीग्टहवयंच तन्मध्ये चतुःशालभवनत्रयंच तन्मध्यदेशे सिंहासनवयंचदक्षिणेसिंहासनेजिनजनन्योरुपवेशनंचशा पाकादितैलाभ्यञ्जना गन्धद्रव्योहतनंच पूर्वत्रपुष्पोदकगन्धोदकशुद्धोदकमज्जनंच सर्वालङ्कारविभूणंच उत्तरत्रगोशीर्षचन्दनकाछै वैङ्गिउज्ज्वलनंचाऽग्निहोमंच भूतिकर्मच रक्षापोडलिकाच मणिमयपाषाणहयस्यजिनकर्णाभ्यणे प्रताडनंचभवति भगवान्पर्वतायु रितिभणनंच पुन:समाटकनिनस्य स्वभवननयनंच शय्याशयन चचक्रुः कृत्वाचागायत्यस्तस्थुरिति सौधर्मकल्पेचशकस्यसहसापा सनप्रचकंपे अवधिचासौप्रयुजेतीर्थवारजन्मचानुलोके ससंभ्रमंचसिंहासनादुत्तस्थौ पादुकेचमुमोच उत्तरासगचचकारसप्ताष्टा निचपदानितीर्थंकराभिमुखमुपजगाम भक्तिभर निर्भरो यथाविधिजनंचननामपुन: सिंहासनमुपविवेश: हरिगोगमेषिदेवंपदात्य नोकाधिपतिशब्दयाचकारतमादिदेश तथासुधर्मायासभाया योजनपरिमण्डलासुघोषाभिधानाघण्टा विस्ताडयन्नुहोषणाविधेहिय थाभोभोदेवागच्छतिशको जंबूहीपंतीर्थंकरजन्ममहिमान कर्तुमतोयूयंसव सम्ड्याशी शकस्यातिकेप्रादुर्भवतेति सत्तथैवचकार तस्याचघण्टाया ताडितायामन्यान्येकोनद्वात्रिंथइण्टालक्षाणिसमकमेवरणरणारवंचकः उपरतेचघण्टारवेषोषणामुपश्रुत्ययथादिष्ट देवाःसपदिविदधुः ततोपालकाभिधानाभियोगिकदेवविरचिते लक्षयोजनप्रमाणे पश्चिमावजदिक्त्रयनिवेथिततोरणद्वारेनानाम 器狀艦凝器蒸蒸議养养猪栽张荣恭漲兼聽兼崇
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy