________________
भवापकात्यादैवगतित्यागेन शरीरापकात्याव कियशरीरत्यागेन अथवा चाहारव्यु क्कात्या अपूर्वाहारोत्पादेन मनुष्योचिताहारग्रह गोनेत्यर्थः एवमन्यदपिपदद्वयमिति गर्भतयाव्यु त्कात उत्पन्न: मल्ल गांति मालाभ्योचित माल्यं कुसुमंजातावेकवचनं अत्युयपत्युर्यसि
एकु॰भगस्म रणोपभावइएदेवीए कुच्छ सिगम्भत्ताए दक्क तेता देवलोगाओ आहारवक्कंतौए भववक्क तौए सगैरवक्कतौर जाववकते तरयणिचणं पभावईदेवी तंसितारिंसग ंसि वासभवणंसि सयणिज्वंसिजाव श्रद्धरत्तकालसमयंसि सुत्तनागरांचोहोरमाणी२ इमेयारूवेउरालेकल्लाणेसि जवेछांङवेकरीश्रथवाचपूर्वमनुष्यनेयोग्य आहारनेलेवेकरीदेवतानीगतिने छाडवेकरी देवतासंबंधीवै कि शरीरने छाडवेकरीयावत्रा गीनीकुखिनेत्रिषे गर्भपो ऊपनोते रात्रिनेयिषे प्रभावती राणी ते पुण्यवंतने भोगवित्रायोग्य एडवावसवानावरनेविष एहवीशयनीय राज्यानेविषे सूतीछतीयायत्मध्यरात्रिनाकाल समयनैविषे' काईसूतीनिद्राकर तीकाई जागती थोडी निद्राकरतीछती एवउदार प्रधान कारीया कल्याणकारीया उपद्रवनानिवारणचारधान्यनाद्यापणारा मागल्यनाकरगाहारा सीकसोभाकारीयाएहवाएहवा