SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ पनायचैवंनिर्देशः इतिकट्टुत्तिइतिभणित्वाउत्तमेत्ति खरूपतः पहाणेत्तिफलतः एतदेवाह मंगल्ले त्ति मंगलेसाधुः खप्नइतिष्ठमिण्ण जागरियंति खप्तसंरक्षणार्थं जागरिकाताप्रतिजाग्रतो विदधती पच्च सेत्यादिप्रत्य् पकाललक्षणोयः समयोवसरः सतथातत्रकौटुं विकपु 'तमेपहाणेमंगले सुमिणे असे हिंपावसुमणेहिं पडिहिमिहित्तिकट्ट, देवयगुरुजणसंबंधा हिंपसत्था हिंधम्मियाहिं कहाहिंसुम ण जागरियंप डिजागर माणी विहरद्र तएण सेसेणिएराया पच्चसकालस मयंसिंकोडु'बियपुरिसे सहावेत्ता एवंवयासी खिप्पामेवभोदेवाणुप्रिया बाहिरियंउवट्ठाणसालं फलथकीप्रधानकारीयो मंगल अणर्थनो प्रतिघात गावाने विषेएहवो सुप नदीठोछे अनेरेवीजेपापस्सुपनेकरी मागलोककारी एसप ननेदेखवेकरीप्रतिक्षणास्य क्लीनिद्राचावस्येतोतेमाट एउत्तमखपनमा इरोमाजाच देवगुरुजनसंबंधी प्रशस्तभली धर्मसंबंधिनीएच कथावार्त्तार्इ करीतेउत्तमरावाने श्रर्थेखन नागरिकाप्रतेप्रतिजागर जागतीकृती विचरेछे धारणीराणी तिवारपछीतेश्रेणिक -राजाप्रभातकालनासमयविहागुययेछते कौटंकियादेसकारीयापुरुपप्रतेतेडावेतेडावीने एहकरतोवो चिप्रऊतावला महो
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy